SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा . शत्रंजय नेत्यस्तत्र पावनं ॥ हंसावतारमासूत्र्य । तीर्थ प्रापत्पुनर्दिवं ॥ २० ॥ ॥ कार्तिकके - पूर्णिमास्यां । कृत्तिकस्थे निशाकरे ॥ मुनयः केवलेनैते । सिहि शतुंजये ययुः ॥१॥ य॥३९॥ था चैत्रस्य राकायां । घुमरीकोऽगमविवं ।। कार्तिकस्य तौतेऽपि । तदेते पर्वणी स्मृते ॥शा चतुर्मासावधिस्तुर्य-पूर्णिमास्यां नवेदपि ।। शिवलब्ध्युत्सवोऽप्येषां । तस्यामेव सुरैः कृतः ॥ ॥ २३ ॥ यात्रया तपसा दाना-देवार्चन विधानतः ॥ अन्यत्रान्यकालपुण्या-तस्यां स्यादधिक फलं ॥ २४ ॥ ॥ कार्तिके मासकपणं । तत्कर्म कयपत्यहो ॥ नरके सागरशते-नापि यत्कृप्यते न हि ॥ २५ ॥ एकेनाप्युपवासेन । कार्तिक्यां विमलाचले । ब्रह्मयोषित्रणहत्या -पातकान्मुच्यते नरः ॥ २६ ॥ यः कुर्यात् कार्तिकीराका-मत्राद्ध्यानतत्परः॥ स भुक्त्वा To सर्वसौख्यानि । निर्वृति लन्नते ततः ॥ २७ ॥ वैशाखकार्तिकमधुप्रमुखेषु मास्सु । राकासु का ये समधिगम्य समं च संधैः ।। श्रीपुंमरीकगिरिमादरतो विध्यु-र्दानं तपांसि शिवसौख्य- भुजो हि ते स्युः ॥ ॥ तनंदनैस्तत्र समेत्य यात्रया । प्रासादपंक्तिर्विरचय्यतेस्म सा ॥ । यया वनौ सिभिमहाचलो नृशं । प्रवर्धमानः किल पुण्यराशिन्निः ॥ श्ए ॥ इति मुनिपति ॥३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy