SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Sh Katassagansar Gyanmandie शत्रुजय मादा० ॥३ ॥ ॥ एए । विोिक ॥ तेनार्तिरहितो हंसः । स्मृतपंचनमस्कृतिः ॥ समाधिना मृति प्राप्य । सौधर्मेऽनूत्सुरोनमः ॥ ५० ॥ तयोः शुशेपदेशेन । तापसा अपि ते तदा ॥ मिथ्यात्विकी क्रियां मुक्त्वोररीचक्रुर्जिनव्रतं ॥ १॥ ये मूर्धजा जटावधै-वृहिमापुः परं परां ॥ समूलकार्ष कषिता-स्तेऽलुग्न भुवि सागसः ॥२॥ आलोच्यापि च मिथ्यात्वं । व्रतिनस्ते तयोः पुरः ।। सम्यक्त्वमस्तुवन नक्क्या । प्राप्यं नवसागरे ॥ ३ ॥ पूर्वमेव जिने नक्ता । व्रतेऽपि च तथानवन ॥ तान्यामनुमतास्तेऽया-चलन शत्रुजयप्रति ॥ ४॥ मार्गे जनान बोधयंतः । पावयंतो महीतलं ।। चलंतो जीवयत्नेन । सिचाई ते व्यलोकयन् ॥ ५॥ श्रीयुगादिजिनेशेन । शिरोरत्नेन मंमितं ॥ महीवधूमौलिमिव । वनकुंतलमंजुलं ॥६॥ ननित्ररत्नकिरणै-रुचैः कांचन| सानुन्निः ॥ अष्टोत्तरशतेनाना-सित दीपैरिवान्नितः ॥ ७ ॥ वीक्ष्य पुण्योच्चयमिव । विमला- ईि मुनीश्वराः ॥ अमंदां मुदमासेषु-वणिकामिव निर्वृतः ॥७॥ ॥ सोत्साहा दर्शनेनामी । नयाघाः कर्मरुक्दयात् ॥ तमारुरुहुरुतुंग-मिव मुक्तिगृहांगणं ॥ ए ॥ ते pun For And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy