SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥३७६il मं । पुण्यस्वं पूर्वसंचितं ॥ पश्यतामपि वेगेन । हरंति ठलपंहिताः॥ १३ ॥ तत्र क्रोधो म- मादा हायोधो । न केनाप्यपसार्यते ॥ संचरन् प्रकृतौ जीवं । स्वस्थानमपि दूषयन् ॥ १४॥ क्रो-र धानिः पुण्यसर्वस्वं । दहेजनोंगवेश्मनि ॥ कषायेषु ततोऽमुष्य । नावो मुख्यः प्रकीर्तितः॥ ॥ १५ ॥ धर्मबीजानि दया। दयापायो हिकोपतः। तत्कोपिना न च दया।न धोनी शुन्ना गतिः ॥ १६ ।। प्रमादेनापि जीवानां । हिंसा स्युः कुयोनयः ।। क्रोधेन जंतुहननं । यननरककारणं ॥१७॥ अप्यकेंशियजीवेषु । हिंसा त्याज्या मनीषिन्तिः॥ हीक्ष्यिादिषु यत्सा स्यात् । क्रोधाननरकप्रदा ॥ १७ ॥ धर्मछेदपरशु-बोधिवीजदवानलः ॥ परशेहोऽस्ति नर• क-धारोद्धाटनकुंचिका ॥१॥ मनसापि स्मृता हिंसा । वेदुःखौघकारिणी ॥ सा पुनविहिता सम्यक । नरकं नयति क्षणात् ।। २०॥ये राज्यादिसुखवार्ता । नत्यश्वगजमानवान् ॥ ते दहति निजं गेह-मुद्योतकृतबुझ्यः ॥ १॥ नरकांतस्य राज्यस्य । तत्कृते किं ॥३६॥ त्वया नृप ।। बंधुना सह वैरेण । हन्यते जंतुकोटयः ॥ ॥ अनित्यानि शरीराणि । लक्ष्मीबुहृदसनिना ॥ तृणानितुल्या यत्प्राणाः । पापं माचर र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy