SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३७६ ॥ www.kobatirth.org यवर्जितः ॥ तज्ञज्यस्यापि लुब्धोऽनू - दिग् लोनं दुःखजाजनं ॥ ६ ॥ पितरं मातरं बंधुं । मित्रं जार्थी सुतं गुरुं | लोनानिभूतो नूतार्त्त । श्वावज्ञायते डुतं ॥ ७ ॥ ततो मिथोऽपि विद्वेष- निन्नप्रतिपराविमौ ॥ विषदग्धदुग्धसाम्यं । शिश्रियाते स्वचेतसि ॥ ८ ॥ तौ संनिश्रमती काला- दन्योऽन्यं दुर्जने रितौ ॥ जातावविश्वासकृते । शंकमानौ बलं मिश्रः ॥ ए ॥ एकदा कदावा- निनं नूपो जगौ वचः ॥ त्वयानुज निजे स्थाने । स्थेयं देयं च मत्पुरं ॥ १० ॥ ततः क्रोधमहायोध-रुहो वृद्धोदितं वचः ॥ श्रुत्वा तहालि खिल्लोऽपि । सशष्यः स्वपुरं ययौ ॥ ११ ॥ मेलयन्निजान पत्तीन् । ग्रामदेशाधिपान बहून्न || वालिखिल्लो ज्येष्टधु - मन्यसूयत् स्वदर्पतः ॥ १२ ॥ शविको निविमोत्साहः । श्रुत्वा बंधुकग्राम || प्रवादयत् ससंरंनं । नंनां यानाय सत्वरं || १३ || गजाश्वरथपादातैर्वृतो शविमभूपतिः ॥ विपुलामप्यविपुलां । कुर्वन् प्रचल तिस्म च ॥ १४ ॥ तस्मिन् प्रचलिते कंप-मवाप वसुधा तथा ॥ यथा साद्यापि तत्स्मृत्वा । कंपतेऽरिष्टशंसिनी ॥ १५ ॥ यत्तदांनोधयः सैन्य- नारादुद्वेलतामगुः ॥ तमन्यासममी नित्य - मधुनापि विवृण्वते ॥ १६ ॥ रेणुजी रोदसी सैन्यो-हूतानिः For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३७६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy