SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५५॥ www.kobatirth.org मनः शैला - नतार धराघवः ॥ ८२ ॥ सशोकजनमुक्ताश्रु - विरजस्कां सृजन महीं ॥ विरजाः स महीनायो । विनीतामासदत्क्रमात् ॥ ८३ ॥ न रेमे तन्मतिगीते | नोंदाने कवितारसे ॥ नाजिरामा रामासु । दीर्घिकास्वप्यदीर्घिका || ८४ ॥ नानंदो नंदनेष्वस्य । नंदनेऽपि न चंदने ॥ मनोहारिणि नोंहारे । नाहारे न च वारिणि ॥ ८४ ॥ आसने शयने याने । वित्ते कृत्ये ऽखिलेऽखिलाः ॥ ध्यायतं विभुमेवापि । स्वविभुं सचिवा जगुः ॥ ८६ ॥ यः स्ना पितः सुरैर्मेरौ । यमीक्ष्वाकुः श्रितोऽन्वयः ॥ येनादर्शि नृपाचारो । यस्मै तुष्यंति सत्प्रजाः ॥ ८७ ॥ यस्मादाविरनू-धर्मो । यस्य चारित्रमुच्ज्वलं । स्थिति यस्मिन् व्यधाद् ज्ञानं । शोचनीयः कथं स हि ॥ ८८ ॥ स स्तुत्यः परमः स्वामी । तं सदार्थयंत्र क्तितः ॥ नाथवान् जव तेन त्वं । तस्मै चित्तं नियोजय ॥ ८९ ॥ चिंतयाप्तं ततो वोधं । तस्याश्रय गुणावलीं ॥ तस्मिन् मोदं च मा धेहि । यो लीनः परमे पदे ॥ ए० ॥ । I इत्याकर्ण्य कथंचित्सोऽमुचडोकं सुदारुणं । प्रावर्त्तत च चक्रीशो । राज्यव्यापारकर्मलि ॥ ९१ ॥ शनैः शनैरस्तशोकः । समं विश्वस्तमानुषैः || सौधात्संगे क्षणं रंगे - रितस्तुंगे For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० 1134411
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy