SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३५३॥ www.kobatirth.org Satसनस्थिताः || ६ || स्वस्वमानांकवर्णाढ्याश्चतुर्विंशतिरतां || देववेदेऽनवंस्तत्र । मूयो मणिरत्नजाः ॥ ६१ ॥ उत्रत्रयं तदुपरि । प्रत्येकमपि चामरे || यक्षा श्राराधकाश्चान्ये । जझिरे किंनरा ध्वजाः || ६२ ॥ बंधूनां पूर्वजानां च । जगिन्योरपि जावतः || मूर्तीरकारयचक्र । क्तिप्रह्नां निजामपि ॥ ६३ ॥ चैत्यात्परितश्चैत्य - डुमाः कल्पद्रुमा अपि ॥ सरांसि दीर्घिका वाप्यो | मगश्चासन्महोन्नताः || ६४ ॥ चैत्याद्दहिः स्तूपमेकं । विज्ञेोरुञ्चमकारयत् ॥ बंधूनामपि चान्येषां । तत्पुरो मणिसंचयैः || ६५ ॥ परितो लोहपुरुषा । दुर्जेया नूचरोञ्चयैः ॥ अधिष्ठातृसुराश्वासन् । तत्र श्रीभरताइया ॥ ६६ ॥ एवं सिंहनिषद्याख्यं । प्रासादं विधिवन्नृपः ॥ काप्याश्र यतिव्रातैः । प्रत्यतिष्टिपत्सवात् ॥ ६७ ॥ ततः शुचिः श्वेतवासाः । प्रासादांतर्विवेश सः ॥ कृत्वा नैषेधिकीं चकी । त्रिः प्रादक्षिणयच्च तं ॥ ६८ ॥ प्रतिमास्ता जलैः पुण्यैः । संस्नाप्य भरतेश्वरः || ममार्ज मृडुवासोजी - रविमुत्तेजयन्निव ॥ ६५॥ सुगंधीनूतसज्ज्योत्स्ना - निचयैरिव चंदनैः || लिलेप ताश्चक्रवर्त्ती । यशोनिवि मेदिनीं ॥ ७० ॥ ततः सुगंधिनिश्वित्रैक्यानर्च स ताः सुमैः ॥ ददाह धूपं कस्तूरी - वल्लरी रचयन्निव ॥ ७१ ॥ ४५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ ३५३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy