SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir पष्टः सर्गः प्रारभ्यते माहा ॥३४॥ योऽनंतोऽध्यक्तमूर्निर्जगदखिलनवनाविनूतार्थमुक्तः । सर्वज्ञः सर्वदर्शी सकल जननतः संस्तुतः साधुसंधैः ॥ प्रकोणः क्षीणकर्मा वचनपश्रमतिक्रम्य यो दूरवर्ती । स श्रीमानादिनाथस्तव दिशतु सदा मंगलं पुण्यलन्यः ॥१॥ कर्णामृतमश्रो शक्रा-कर्णयाँस्यैव चक्रिणः॥ चरितं चारु निर्वाण-समारोहणसंगतं ॥ २ ॥ अथ सोमयशोमुख्यान । सत्कृतान देशदानतः ॥ कयंचिन्नरतश्चक्री । विससर्ज सुवत्सलः ॥ ३॥ सन्मान्य सकलं संघं । नोजनाबाद नादिन्तिः ॥ स्वीचकार महीनारं । भुजाभ्यां नरताधिपः ॥४॥ विहरन लगवानष्टापदाझै समवासरत् ॥ ज्ञात्वोद्यानपतेश्चक्री। विवंदिषुरश्रागमत् ॥ ५ ॥ श्रीसर्वज्ञमुखांनो जात् । श्रुत्वा दानफलं महत् ॥ जगाद चक्री महानं । गृहंतु श्रमणा अम। ॥६॥ मुनीनां * राजपिमो न । निरवद्योऽपि कल्पते ॥ कृतं तदर्यापनया-प्युवाचेति जगद्गुरुः ॥ ७ ॥ ज- गौ पुनर्मदीनेता । स्वामिन् पात्रं महान् मुनिः ॥ यदेतस्यापि नो दानं । कटपते तत् क ॥३ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy