SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥३४३ ॥ www.kobatirth.org जिरथैर्धनैः ॥ रत्रैव्यैः स सन्मान्य । शक्तिसिंदं व्यसर्जयत् ॥ ४७ ॥ शक्तिसिंहोऽपि पुण्या-धिपुण्यं प्रकाशयन् ॥ सुराष्ट्रावासिनो लोकान् । पातिस्माराधयन् जिनं ॥ ४८ ॥ ततोऽर्बुद गरौ गत्वा । जवनूतन विष्यतां || प्रासादानर्हतां चक्री | गुर्वाज्ञाजिरचीकरतू ॥ ४९७ || सर्वत्र जरतश्चक्री । प्रातृव्यान् प्राप्य हर्षितः । समागतान् स्वस्वदेशा-झारप्रीय घनं || ७ || प्रयासैरनवछिन्न - स्ततः स पनि संचरन || नमस्यन् सर्वतीर्थानि । स्थाने स्थाने कृतोत्सर्वं ॥ ५१ ॥ नदरन् दीनसंघातं । पूजयंश्च मुनीनपि ॥ आशिषः सर्वतो गृह्णन | मगधं देशमासदत् ॥ ५२ ॥ ॥ तत्रापि मागधो नाम्ना । त्रातृव्यो मगधांगजः ॥ चक्रिणः सन्मुखमगा - उत्सवैः सर्वशद्धिनिः ॥ ५३ ॥ भरतोऽपि निजस्याग्रे । तमध्यारोहयन्नलं ॥ वारणे जास्कर इवा-रुणं स्वर मंदिरे ॥ ५४ ॥ वसन्मंगलाराव - मुखरं प्रोच्चलध्वजं || स विवेश विशामीशः । पुरं राजगृहं ततः ॥ ५५ ॥ प्रतिगृह्याथ तस्यैवं । सत्क्रियां जोजनादिकां ॥ चक्री वैज्ञारक गिरौ । तीर्थयात्रार्थमुद्ययौ ॥ ५६ ॥ तत्राप्यसौ वई किना | महावीरस्य मंदिरं || जाविनः कारयामास । शत्रुंजय गिराविव ॥ ५७ ॥ शत्रुंजयोजयंता For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण् ॥ ३४३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy