SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२३ ॥ www.kobatirth.org गुरोरादेशतस्तथा || ३० || इ प्रदक्षिणां दत्वा । मुख्यशृंगस्य नूपतिः ॥ पुनः स्वस्थानमासाद्य । ननामाद्यजिने शितुः || ३१ || मुख्यशृंगादधो देम - गुहायां नूतनाविनां ॥ मूर्तीश्व वर्त्तमानाना - महतामेष रत्नजाः ॥ ३२ ॥ प्रतीच्यामथ चक्रेशः । पूजयित्वातिज्ञावतः ॥ शोक्तं सफलीचक्रे । तत्तन्मार्गप्रदर्शकं ॥ ३३ ॥ ॥ श्रथेोजयंतयात्रायै । प्रस्थितं भरतं नृपं ॥ मुनीं नमिविनमी । ऊचतुर्मधुरोक्तिनिः ॥ ३४ ॥ स्थास्यावोऽत्र नृपेशावां । मुनिकोटिच्यान्वितौ ॥ तेषामप्यावयोर्मुक्ति नवितात्रैव पर्वते ॥ ३५ ॥ श्रुत्वेति जस्तो जक्त्या । तौ ननाम परानपि ॥ ताभ्यां तेभ्यो धर्मलान । इत्याशिषमवाप च || ३६ || तैः समं मुनिनिर्ज्ञानं । तत्र तौ पुंमरीकवत् ॥ सिद्धिं च प्रापतुः शुक्लदशम्यां मासि फाल्गुने || ३७ ॥ तद्दिनेऽल्पमपि दत्तं । सत्तपस्तप्तमत्र च ॥ कालोप्तमिव सजं | वेरिफलप्रदं ॥ ३८ || फाल्गुनस्य दशम्यां ये । स्पृशंति विमलाचलं ॥ ते क्षिप्त्वा निजपापानि । जवंति शिवनाजिनः ॥ ३९ ॥ जरतोऽपि सुरास्तेषां । कृत्वा निर्वाणमंगलं ॥ रत्नमूर्तीश्च संस्थाप्य | चेल्लुर्मासश्यादनु ॥ ४० ॥ नृपः पश्चिमदिग्नागे । तुर्ये शृंगे महाबलं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३२३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy