SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३१॥ www.kobatirth.org रपि ॥ अचालीत् चैत्यचर्चायै । नानाशिखरभूमिषु ॥ ८६ ॥ जावी कपर्दीयोऽत्राधिष्टाति तदाख्यया ॥ शृंगे सयकप्रासादो ऽर्हतः शक्रेण निर्मितः ॥ ८७ ॥ माघमासे पूर्णिमा। जननी त्रिजगद्गुरोः ॥ तत् शृंगे चक्रिणास्थापि । मरुदेवा गुरोर्गिरा ॥ ८८ ॥ ततोऽस्मिन् मरुदेवाख्ये । तामेवादरतो जनः ॥ अपूजयत्तद्दिने च । नाम्नापि कलुषापह ॥८॥ ॥ तद्दिने ये नरा नार्यः । पूजयेत्यादियोगिनीं ॥ ते सर्वे सर्वसाम्राज्य - सुनगाः स्युर्मुमुवः ॥ ० ॥ नार्योऽप्यविधवा पुत्र - वत्यः सौभाग्यन्नाजनं ॥ चक्रिशक्रगृहे भूत्वा । क्रमान्मुक्तिं व्रजंत्यपि ॥ १ ॥ ततो द्वियोजनीं मुक्त्वा । योजनैकमितं गिरिं । तिरश्वामपि स्वःसौख्य-प्रदं स्वर्गाख्यमानमत् || २ || प्रासादमपि तत्रोच्चं । श्रीयुगादिजिनेशितुः ॥ चक्री चकार सनया - विष्टातृ सुरसेवितं || ३ || शृंगेऽपरस्मिन् स्वसुतान् । यतीन बाहुवस्तितः ॥ अष्टोत्तरसहस्रं तान् । जगाद ज्ञानसागरः || ४ || माहात्म्यादस्य तीर्थस्य । नवतां पुंरीकवत् ॥ ज्ञानोत्पत्तेः सिद्धिमुखं । जावि कर्माष्टकरुयात् ॥ एए ॥ ततोऽत्र संस्थिता निर्याणां कुरुत सुव्रताः ॥ श्रुत्वेति ते समं तेन । तत्र तस्थुः समाहिताः ॥ ए६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥ ३१ला
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy