SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३२६ ॥ www.kobatirth.org शांतनोऽपि तैः पुत्रैः । सा यात्रां जिनार्चनं ॥ चक्रे महीं जिनावास-मंदितां च स्वचि तवत् ॥ ५५ ॥ चतुःषष्टिवर्षला - एयासाद्य विभुतासुखं । ततः पुत्रकलत्रेण । समं जग्राह संयमं ॥ ५६ ॥ शत्रुंजये पालयित्वा नानं प्राप्य केवलं । ते ययुर्मुक्तिनिलयं । प्रहीणाशेषबंधनाः ॥ ५७ ॥ इत्यनेकप्रन्नावाढ्या । सेयं शत्रुंजया नदी || राज्यभ्रष्टस्य राज्यानि । सुखष्टस्य सत्सुखं ॥ ५८ ॥ विद्याष्टस्य विद्यां च । कांतिकीर्त्तिमतिश्रियं ॥ स्वर्गसौख्यं च या दत्ते । सेविनां हेलयैव हि ॥ ५९ ॥ शु || मुख्यो यथा युगादीशः । सद्देवेष्वखिले || तीर्थेष्वयं यथा मुख्यः । श्रीशत्रुंजयपर्वतः ॥ ६० ॥ तथैव तीर्थभूतासु । नदीध्वेषोनमा स्मृता ॥ एनां रतनूपाल । त्वमप्याराधयाधिकं ॥ ६१ ॥ ॥ ॥ इतः कुबेरकाष्टायां । पूर्णा पुण्यजलैः कलैः ॥ ऐंड्रीयं दृश्यते श्रोत-स्विनी संपूर्ण वैनवा ॥ ६२ ॥ स्पर्धयेशानशक्रस्य । सौधर्मपतिना नदी ॥ इयं पद्महदादू हृद्या - दानिन्ये जिनक्तितः ॥ ६३ ॥ स्पईया जिननक्त्या च । यदानीता नदी हासौ ॥ तेन शत्रुंजयाऽन्यूनमन्नावा डुष्टदोषनुत् ॥ ६४ ॥ अस्या मृदैव निष्पन्नः । कलशोऽस्या जलैर्भृतः ॥ जिनांगे ना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३२६ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy