________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३२६ ॥
www.kobatirth.org
शांतनोऽपि तैः पुत्रैः । सा यात्रां जिनार्चनं ॥ चक्रे महीं जिनावास-मंदितां च स्वचि तवत् ॥ ५५ ॥ चतुःषष्टिवर्षला - एयासाद्य विभुतासुखं । ततः पुत्रकलत्रेण । समं जग्राह संयमं ॥ ५६ ॥ शत्रुंजये पालयित्वा नानं प्राप्य केवलं । ते ययुर्मुक्तिनिलयं । प्रहीणाशेषबंधनाः ॥ ५७ ॥ इत्यनेकप्रन्नावाढ्या । सेयं शत्रुंजया नदी || राज्यभ्रष्टस्य राज्यानि । सुखष्टस्य सत्सुखं ॥ ५८ ॥ विद्याष्टस्य विद्यां च । कांतिकीर्त्तिमतिश्रियं ॥ स्वर्गसौख्यं च या दत्ते । सेविनां हेलयैव हि ॥ ५९ ॥ शु || मुख्यो यथा युगादीशः । सद्देवेष्वखिले
|| तीर्थेष्वयं यथा मुख्यः । श्रीशत्रुंजयपर्वतः ॥ ६० ॥ तथैव तीर्थभूतासु । नदीध्वेषोनमा स्मृता ॥ एनां रतनूपाल । त्वमप्याराधयाधिकं ॥ ६१ ॥ ॥ ॥
इतः कुबेरकाष्टायां । पूर्णा पुण्यजलैः कलैः ॥ ऐंड्रीयं दृश्यते श्रोत-स्विनी संपूर्ण वैनवा ॥ ६२ ॥ स्पर्धयेशानशक्रस्य । सौधर्मपतिना नदी ॥ इयं पद्महदादू हृद्या - दानिन्ये जिनक्तितः ॥ ६३ ॥ स्पईया जिननक्त्या च । यदानीता नदी हासौ ॥ तेन शत्रुंजयाऽन्यूनमन्नावा डुष्टदोषनुत् ॥ ६४ ॥ अस्या मृदैव निष्पन्नः । कलशोऽस्या जलैर्भृतः ॥ जिनांगे ना
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३२६ ॥