SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir RECE शत्रुजय अन्यानपि जवान लब्ध्वा । सिंहव्याघ्रादिकान वदून ॥ पुनर्नरककांतारा-तिथिः सोऽनूत्कु- मादा कर्मतः ॥ २॥ प्रांतस्मृतमुनिवध-कृतदुःकृतगर्दणः ॥ नत्य नरकानस्मात् । त्वत्सूनुर्नीलइत्यनूत् ॥ ३॥ राजन मुनिवधो घोरो। मुनिनिंदापि उस्तरा ॥ नपेक्षापि मुनीशगां । महाकृतदेती वे॥५॥तेन येन स्मरता । मुनेः स्वमरणोदये ॥ अवापि त्वत्कुले जन्मा-वशिष्ट विद्य ते तमः ॥ ५॥ महानोलः शूर इति । क्षत्रियोऽनूत्पुरा पुरि ॥ कंकायां नीमनृपतेः । सेवमन का स्वल्पविननृत् ॥ ६ ॥ अप्राप्नुवनिजं ग्रास-ममात्यानां विपर्यये । दारिद्योपद्रुतोऽत्य । सोऽन्यदा स्वगृहान्ययौ ॥ ७॥ सारासारं रसवत्याः । कुर्वन्नुक्तः स नार्यया ॥ प्राणेश सारवस्तूनि । न प्राप्नोमि करोमि किं ॥७॥ नाहृतं नितंविन्यः । पचंत्यन्नघृतादिकं । अघेदमेव गेहेऽनू-तत्कथं करवाण्यहं ।। ए ॥ स शूरस्तेन वचसा । ज्वसत्कोपदवानलः॥ज- ॥११॥ धान खोष्टुना कांतां । मूर्चिता मृतिमाप सा ॥ १७॥ कोलाहलस्ततस्तस्य । सुतया विदधे महान् ॥ तलारको ब्रमंस्तत्र । शुश्राव च समाययौ ॥ ११ ॥ तं बध्वा निन्युरन्यणे । तला. For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy