SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०५ ॥ www.kobatirth.org वंति ते ॥ दुःखदारिद्र्यदुष्टार्त्ति-दुर्गतीनां कुलाश्रयाः ॥ ८० ॥ इत्यादिसप्तव्यसन - दोषाणामेकमास्पदं ॥ चत्वारस्तनयास्तस्या - भूवन्नपि च कुष्टिनः ॥ ८१ ॥ कुरूपाः क्रूरधिषणाः । कुसंसर्गपराश्व ते ॥ राजानं वेष्टयामासुः । कुग्रहा श्व वक्रगाः ॥८॥ देशाद् देशं भ्रमन् राजा । वनानमिवानिशं ॥ तैः कुपुत्रैर्न कुत्रापि । कुग्रहै रतिमाप्तवान || ३ || नित्यमत्यंतज्ञोक्तारो । रोगग्रस्तास्तथापि ते ॥ चिंतामुत्पादयामासु - भूपतेरिति चेतसि || ४ || दारिद्र्योपडुतैर्वैरि - विद्युतैः परजीविनिः ॥ जीविताशा विधीयेत या सा क्लेशाय केवलं ॥ ८५ ॥ विप्रतार्य कुतोऽप्येनां । कांतां पुत्रान् स्वकानपि ॥ श्रद्यादं स्वायुषः शेपं । करिष्याम्प चिरादपि ॥ ८६ ॥ विमृश्येति महाशैल - मारुरोद स कंचन ॥ जिनायतनमुत्तुंगं । ददर्शोपत्तिकासु च ॥ ८७ ॥ प्राणप्रयाणप्रस्थाने । स वडन्निव शंबलं ॥ जिनस्य संप्रतेश्चैत्यं । तज्जगाम कुटुंबयुक् ॥ ८८ ॥ तत्रैकमनुताकारं । सारवत् सर्वतेजसां ॥ नमस्यंतं जिनस्यांहीन । ददर्श पुरुषोत्तमं ॥ ८ ॥ तद्दर्शनान्मदीनाथो । विशेषोद्यत्सुवासनः ॥ प्रनाम जिनं तत्वादैक्यं कुर्वन् जिनात्मनोः ॥ ७० ॥ श्रल्पापि हि मनःशुद्ध्या । जिनन For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ३०॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy