SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०४ ॥ www.kobatirth.org जगद्दिभुं || २६ || पूज्योऽस्माकं युगादीशः । किंकरास्तस्य ययं ॥ त्वं तु तस्यांगजश्वक्री । चरमं देहमाश्रितः ॥ २७ ॥ तीर्थोदारकरः संघा - धिपतिश्च ततो मम ॥ लघुः समो वा पूवा | सर्वश्रासि महीधव ॥ २८ ॥ ॥ त्वयादृतां जिने पूजां । लोकोऽप्यनुकरिष्यति ॥ विशेषान्मत्कृतां तां तु । त्वमप्यनुकुरुच्चकैः ॥ २७ ॥ चक्रिएयंगीकृतवति । तदिंशेऽश्र समं सुरैः || विधिवनिमानर्च्य । विविधैः कुसुमादिभिः ॥ ३० ॥ ततोऽईदाशिषा माव्यं । विविधैव्यसंचयैः ॥ वृद्ध्यादाय सुराधीशः । स्वकंठे क्षिप्तवान् मुदा ॥ ३१ ॥ कीरोदे सहसा गत्वा । संपूर्ण कलशान जलैः || देववृंदैर्युतो याने । निविष्टो विविधोत्सवैः ॥ ३२ ॥ श्रन्येत्य तीर्थेशपादा- वस्त्रपयदसौ मुदा ॥ ददौ दानं च पात्रेच्यो । जनचित्तहरो दरिः ।। ३३ ।। ।। तदादि लोके विख्यातः । सोऽयमिंशेत्सवो महान् ॥ यथा महांतो वर्त्तते । तथा तत्कुरुते जनः || ३४ || भरतेशेन विहिता । जक्या शक्रले चाहता || पूजा बभूव विविधा । तदादि विविधोदया ॥ ३५ ॥ शक्रादेशादप्सरसो । दाहादूदूमुखा गणाः ॥ संगीतं सूत्रयामासु-जिनाग्रे जनदर्पदं || ३६ || त्रैलोक्यवशकुशीतं । गीतं स्वर्गादिसौख्यकृत् ॥ गीतं सर्वज For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ३०४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy