SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ३०२ ॥ www.kobatirth.org । मासादयंति शुभचिनवशा वशा हि ॥ ४ ॥ शरीरभित्र निर्जीवं । निर्विद्य इव सत्सुतः ॥ त्रिमिव सवं । निःपुत्रमिव सत्कुलं ॥ ५ ॥ विना जलं सर इव । व्योमेव गतास्क - ॥ प्रतिष्टं तथा बिंबं । नैवमर्हति चारुतां ॥ ६ ॥ ॥ ज्ञानं विना हि संसारो । ज्ञा| नेन शिवसंगमः ॥ सिद्धांताराधनाद् ज्ञानं । तद् द्विधा व्यजावतः || ७ || उत्तरी वर्त्तिका दिव्य–दोरकाः पत्ररक्षणे ॥ वेष्टनं दीपकद्येोतो । धूपचंदनजाश्वटाः || ८ || संगीतमष्टमांगटयं । फलपुष्पाकतैरपि ॥ पूजनं पुस्तकानां यत् । तदव्याराधनं विदुः ॥ ए ॥ कु ॥ श्र वर्ण श्रद्दधानं च । पठनं पाठनं तथा । तद्विदामपि भक्तिश्च । जावपूजन मिष्यते ॥ १० ॥ इत्थमागमपूजेयं । जवजाड्य विघातिनी || केवलज्ञानजननी | कृता जवति भूपते ॥ ॥ ११ ॥ ज्ञानाराधनतो मर्त्यश्वक्रिशक्रमुखान् जवान् ॥ लब्ध्वा तीर्थे च सद्ज्ञानं । लोकायमधिगच्छति ॥ १२ ॥ चतुर्विधस्य संघस्य । पूजनं पर्युपासनं ॥ चतुः क्षेत्रमिदं प्राहु-लोंकोत्तरसुखप्रदं ॥ १३ ॥ चिंतामणिः करे तस्य । कल्पवृक्षस्तदंगणे || कामधेनुः पुरस्तस्य । संघोऽभ्येति यदालयं ॥ १४ ॥ निष्कलंकं कुलं तस्य । जननी तस्य जाग्यन्नृः ॥ करगा त For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ३०२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy