SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsur Gyanmandie www.kobatirtm.org शत्रंजय श्र स्वह्नि बाहुबलिः । श्रीनानो विनमिनमिः ॥ अन्येऽपि सूरयस्तह-दमिलन वासवादयः॥ माहा ॥ १५ ॥ गुरुद्दिष्टोपदारौघं । समंतात् शक्रशासनात् ॥ प्रानियोगिसुराः शीघ्र-माहरन न॥शएतिहारिणः॥१६॥ हादशांगोक्तविधिना। चैत्यानि प्रतिमाश्च ताः॥प्रत्यहिपन शांतिकर्म पुरस्सरमृषिव्रजाः ॥ १७ ॥ वासाहतान् सूरिमंत्रे-गानिमंत्र्य पवित्रितान् || चिकिपुर्वज। दमेषु । समं संघेन मूर्तिषु ॥ १७ ॥ सर्ववादित्रवृंदोत्य-ध्वनिमःवलध्वनिः ॥ पावित्र्यं सर्वकर्णेषु । तदासूत्रयउससन् ॥ १५ ॥ प्रतिष्टाया महश्चैवं । तत्रासीबक्रिनिर्मितः ।। अधिष्टातृसुरैश्चापि । प्रत्यक्षीनूय संस्थितं ॥ ५० ॥ जन्मस्नात्रमिव स्नात्रं । तत्र चक्री ततोऽकरोत् ॥ सुवर्णरत्नकलौः । सन्मंत्रोचारपूर्वकं ॥ १ ॥ कर्पूरागुरुककोल-कस्तूरीचंदनादिन्तिः ॥ विलिलेप जिनस्यारी । कीर्त्या विश्वं च चक्रनृत् ॥ २२ ॥ गुरून ज्ञानगुरुन् चक्री । ददि-श णांगे न्यवेशयत् ॥ वामांगे वतिनीः सर्वाः । सममंतः पुरीजनैः॥ २३ ॥ अथो चंपकमंदार- ॥२३॥ संतानहरिचंदनैः ॥ पारिजातकल्पडुम-मल्लीबकुलवारिजैः ॥ २४ ॥ केतकीमालतीदामयूथिकाकरवीरकैः ।। शतपत्रजपाजाति-कल्लारप्रमुखैः सुमैः ॥ २५ ॥ विचित्रसौरनोल्लास For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy