SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २८४ ॥ www.kobatirth.org चारुतां प्रकटां ततः ॥ १७ ॥ नंदक्पथा महीनेता । तमारोहत्परे पुनः ॥ स्वशक्त्या सर्वमार्गेणा-धिरोहतिम कौतुकात् ॥ १७ ॥ सुधर्मगणनृविष्य - विलो नाम सत्तपाः ॥ श्रारोइत्पश्चिमपथा । विमलाहिं जनैर्वृतः ॥ १७ ॥ दर्शालुनिः श्राद्धवर्गे - रारूढैर्दशयोजनीं ॥ मुनिरूचेऽस्मादन्या । बाधते प्राणहारिणी || २० | अत्रास्माकं विना वारि । प्राणा यास्यति ही वृया || जगवच्चरणांनोज-महदैव दुरासदं ॥ २१ ॥ ततश्च तेन मुनिना । ग्लानत्वाहारिहारिणा ॥ तत्तेषां दर्शयामास । तैरप्यूचे पुनः सहि ॥ २२ ॥ एतावतांबुनास्माकं । नोदन्या हीयते मुने ॥ तथा कुरु तपोलच्ध्या । यथै सुखिनः सदा ॥ २३ ॥ सांनिध्यं संघ लोकाना - मित्रता तेन वारिणा ॥ तेन तत्र तपोलध्या । निर्ममे प्रवरं सरः ॥ २४ ॥ इषत्पवननिर्धूत - लहरीहारिवारिणि ॥ तस्मिन् सरसि लोकानां विश्राममगमन्मनः ||२५|| स्वादं स्वादं पयस्तत्र । संघलोकः कणे कसे ॥ सुधास्वादेऽपि नानंद । प्रतिवर्जिते ॥ २६ ॥ यत्तदा चित्रणेनैत-संघलोकोपरोधतः ॥ चक्रेऽदस्तपसाख्यातं । चिह्नणाख्यं ततः सरः || २१ || तीर्थेऽस्मिन् प्रौढतपसा ( मुनिना संघवा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ १७५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy