SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २७३ ॥ www.kobatirth.org यते ॥ सिद्धः स्यानवे कश्वि-प्रवेषु त्रिषु कश्चन ॥ ए७ ॥ श्रुति श्रीजिनाधीशात् । शक्रादपि महीपतिः ॥ प्रणनाम पितुः पादान् । वाचं जस्येत्युवाच च ॥ ८ ॥ स्वामिंस्त्रजगदाराध्य । प्रसीद मयि तारक ॥ संघाधिपपदं येन । कलयाम्यमलालयं || एए || इंद्रादिनिस्ततो देवैः । संघेन सहितो विभुः ॥ उत्थायाकृतवासांव | चिप जरतोपरि ॥ २०० ॥ शक्रस्तदानीमानीय | मालां दिव्यां महीपतेः ॥ तत्यन्याश्च सुनायाः । कंठे निक्षिप्तवान् मुदा ॥ १ ॥ समं सकल सामंतै-र्नरतेशस्ततः पुनः ॥ अयोध्या नगरीं प्राप । पूजितः पथि पार्थिवैः ॥ २ ॥ श्राजूहवत् संघनरान् । बहुमानपुरस्तरं ॥ उच्चैश्वावादयनां । पापारिं सोऽनिषेणयन् || ३ || पुरातर्जिनचैत्येषु । व्यधादष्टाahire | सन्मानयन समायातान् । श्रीसंघपुरुषान्नृपः || ४ || आहूय जस्तो जया । स्ववेश्मनि ॥ सर्वप्रत्यूहनाशाय । शांतिकर्माप्यचीकरत् ॥ ५ ॥ तदा च गणनृन्मंत्रैः। प्रत्यक्षाः सकलाः सुराः || निर्विघ्नयात्राकरणा-यांगी चक्रुर्निजागतिं ॥ ६ ॥ अत्रांतरे देवराजः । स्वर्णदेवालयार्चितां || प्रतिमामर्पयामास । युगादी शस्य चक्रिले ॥ ७ ॥ तदा २५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ २७३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy