SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुचय ॥ २६२ ॥ www.kobatirth.org तपसा तीर्थे । तत्रापि मुंचति ॥ ६५ ॥ सुम्मं || गोमहिष्यश्वमातंग-महीमंदिरहारकः ॥ तं तमंत्र ददशक्त्या | जिनध्यानाच्च शुद्ध्यति ॥ ७० ॥ अन्यचैत्यगृहाराम - पुस्तकप्रतिमादिषु । किवा स्वं नाम यो वक्ति । ममेदमिति दुष्टधीः ॥ ७१ ॥ सामायिकपवित्रोऽत्र । पुसत्यः शुभाशयः ॥ परमासतपसा शुद्ध्य-त्यघौघविगमादसौ ॥ ७२ ॥ ॥ 'परमेष्टिपदध्यान — देवार्चनदयादिनिः ॥ सम्यक्त्वकलितः श्राः । सर्वपापाद्विमुच्यते ॥ ७३ ॥ न तत्पापं यदत्राई — यानात् संकीयते न हि ॥ न तत्पुण्यं यदवाई — यानादासाद्यते न हि ॥ ७४ ॥ अकृतान्यपि पुण्यानि । चिंतितानि खचेतसा ॥ जावनानिर्भवत्यत्र । सद्ध्यानं तेन चिंतयेत् ॥ ७५ ॥ व्यापाराणां गुरुः सोऽयं । मनोव्यापार इष्यते ॥ स एव नयति स्वर्गे । नरके चापि मानवं ॥ ७६ ॥ अतोऽत्र लेश्या नो कार्या । कृष्णा नीला कपोतिका || तेजःपद्मसिताद्याश्च । कार्याः कर्मक्षयायताः ॥ ७७ ॥ मनसा वचसा हो । ह्रस्वेष्वपि हि जंतुषु ॥ न कार्यों जीवहत्यासौ | धर्मडुमवानलः ॥ ॥ ७८ ॥ कुंथुकप्रतिमं जीवं । ये नंति पुरुषाधमाः ॥ सप्तमं नरकं मुक्त्वा । नास्ति तेषाम For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ २६२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy