SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहाण ॥२१॥ शसा । सवैतूंपैर्जनैर्मुदा ॥ पूजितो जरतश्रक्री। ववले स्वपुरं प्रति ॥ ४५ ॥ नरतोऽथ पु- नर्वाहु-बलेः पादौ प्रणम्य च ॥ पुरीमयोध्यामगमत् । सत्सवविराजितां ॥ ४६॥ तत्र श्री. रताधीशः । सुरासुरनरव्रजैः॥ संसेवितः सुखागारं । पितेवापालयत्प्रजाः ॥ ७ ॥ इतः श्रीवहलीनाथः । सर्वसावद्यवर्जकः ॥ सर्वसत्वहितः देमं। धर्मध्यानं समासदत् ॥ ७ ॥ ध्यानाधिरूढः किमु रत्नमूर्तिः । किं वा घरोत्कीर्ण उतावतीर्णः ॥ विहायसो बाहुवतिर्मुनी-रतर्कि देवैरिति निश्चलांगः ॥ ४ ॥ नाशावंशनिषक्तदृष्टिरमलज्योतिर्जिनं चिंतयन् । निष्कंपः सुरशैलवत् परिहतैस्ताराप्रचारैरनात् ॥ आजानु प्रतिलंबिवाहुयुगलः सं. रु.इसर्वास्रवः। श्रीमान् वाहुबलिः स्थितो मुनिपतिः संगुप्तचित्तानिलः ॥ ए पचौरजुष्टो । गिरीश्वद्वाहुवलिर्बलासे ॥ शीतातपोन्नोतिरलिप्तमूर्ति-ईशानुरागैरिव योगिनायः॥ ५१ ॥ परस्परं मत्सरिणोऽपि जीवाः । सहोदरानास्तमनुश्रयंति ॥ तस्योत्तमांगेऽपि च कूर्चदेशे । चक्रुर्भुजादौ च खगाः कुलायान् ॥ ५५ ॥ नहेष्टितः कर्मलतान्निरुच्चै-रावेष्टितोऽरण्यलतानिरानात् ॥ मुनीश्वरः स्वर्णमिरिघनौधै-रिवाधिकज्योतिरलब्धमध्यः ॥ ३ ॥ ॥२१॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy