SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय #| ?? || www.kobatirth.org प्र स्तत्ववित् ॥ ७ ॥ व्यंतरा विभुरूपाणि । व्यधुर्दिक्षु परास्वपि ॥ यने तैश्च तत्साम्यं । प्रज्ञावः प्रभुनूरयं ॥ ८ ॥ श्रागत्य पूर्वहारेण । रत्नप्राकारमध्यगं ॥ प्रदक्षिणीकृत्य विभुं । नत्वानुत्वा च भक्तितः ॥ ए ॥ दिश्याय्यां न्यवित | साधवः स्वामिसंमुखाः ॥ नः स्वगिस्त्रियस्तस्थुः । साध्व्यस्तासां च पृष्टतः ॥ १० ॥ ॥ प्रविश्य दक्षिणद्वारा । नाथं नarrafort || नैत्यां नवनज्योति-यंतराणां स्त्रियः क्रमात् ॥ ११ ॥ प्रत्यकद्वारा प्रविश्या । ज्योतिर्भवनव्यंतराः || वायव्यां दिशि नत्वाथ । नाथं ते समुपाविशन् ॥ १२ ॥ समागत्यो नरद्वारा । नमस्कृत जिनांत्रयः || वैमानिका नरा नार्य । ऐशान्यामवतस्थिरे ||१३|| द्वितीयवप्रमध्यस्था । मृगसिंहाश्वसैरिनाः ॥ जिनालोकनमाहात्म्या - त्रिषेदुर्गतमत्सराः ॥ ॥ १४ ॥ देवासुरमनुष्याणां । वाहनान्यपि भूरिशः ॥ प्रांतवप्रस्थितान्यासन् । क्रमोऽयं जगवन्मते || १५ || अपरेऽपि यथास्थानं । सिद्धगंधर्वकिन्नराः । अनूवन् विभुवाक्यैक - पीयू पातुमुद्यताः ॥ १६ ॥ ययोजनमिते सम-वसरणेऽपि कोटिशः ॥ मांति मत्त्र्योरगसुराः । स प्रजावो विजुप्रसूः ॥ १७ ॥ तत्र सिंहासनासीनं । उत्रत्रयविराजितं । चामरैर्वीज्यमानं च । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहाण ॥ २१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy