SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२४५॥ www.kobatirth.org गाधिपः ॥ तारकैरिव तारेश-चक्री भूपैर्न जीयते ॥ ८१ ॥ पष्टिवर्षसहस्राणि । मयाकारि महीयः || कथमेतत्कृते दंत । यदसौ मधोद्मतः ॥ ८२ ॥ एककालमुनौ चक्र-धरौ नारायाविव ॥ किं जवेतां कथमिति । वृथा गीः स्याजिनागमे ॥ ८२ ॥ न चक्री तदहं चक्र-धरः सत्यमयं भुवि । अस्य सेनापतिरिवा - कार्ये दिग्विजयं खलु ॥ ८३ ॥ चिंताचक्रातिस्वांते । चक्रिणीति रविप्रत्नं ॥ चक्ररत्नमगात्तस्य । पाणौ वह्निकलान् मुचन् ॥ ८४ ॥ ॥ तत्प्रत्ययाञ्चकिमानी । चक्रं चक्रधरस्ततः ॥ त्रामयन् बाहुबलिन- मित्यवोचदमर्पणः ॥ ८५ ॥ अद्यापि ते विनष्टं न । विद्यते किंचनापि हि ॥ मन्यस्व मान्याममरै - माझां मानमोहणात् ॥ ८६ ॥ पूर्वापराधमखिलं । सहिष्ये तेऽनुजन्मनः ॥ व्रातृहत्या - जवं पापं । मा नूयात्त्वधान्मम ॥ ८७ ॥ तिर्यक्षु नागो नागाञ्च । हर्यक्षः सरनस्ततः ॥ क्रमादेते हि बलिनः । किं न नूपतिवश्यगाः ॥ ८८ ॥ बाह्वोर्बल। त्वमेवापि । न गर्दै कर्तुमईसि ॥ सर्वेऽपि बलिनो नूपा - चक्रेशाज्ञाविधायिनः ॥ ८ ॥ इत्युन्नदंतं भरतं । निजांसे प्रेरयन् दृशौ || जगाद धीरगंजीर - गिरा बाहुबलिर्वली ॥ ५० ॥ तवार्य तातपुत्रत्वं । युक्तं न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० ॥२४५॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy