SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Sh Kallassagan Cyanmandit माहा शत्रुजय पा-वालोकनपरौ मिनः ॥ चिरमनालोकदोषं । मार्जयंताविवानितः ॥१६॥ प्रमृतादौ ताम्र- 1 मुखौ । वीरौ शैलसमुन्नतौ ॥ परस्पर ग्रस्तुकामा-विवानूतां नयंकरौ ॥ १७ ॥ नद्यदुष्णक।। श्या राकारं । रौई वाहुबलेर्मुखं ॥ पश्यतश्चक्रिणः साश्रे। चक्षुषी ज्ञग् न्यमीलतां ॥१०॥ सैन्यं च नरतेशस्य । न्यग्मुखं समजायत ॥ तत्स्पाईयेव नृपते- ऊर्ध्वग्रीवमनूबलं ॥ १५ ॥ न्यग्मुखं नरतं प्राह । बली बाहुवली नृपः॥ हिमोऽसि कथं स्वामिन् । मया वाग्युश्माचर ॥२०॥ तेनेत्युक्तः स सामर्षः । पादघातादिवोरगः॥ जितकासिन नवत्वेव-मित्यनापत नूपतिं ॥ २१ ।। मंदरादतपायोधि-ध्वानप्रतिहतं स्फुटं । सुरेनवृहितमिव । कल्पांतांबुदनादवत् ॥ २॥ संसयन्ननसस्तारा-ग्रहनक्षत्रसंचयं ॥ सिंहनादं महाघोरं । जरतेशस्ततोऽकरोत् ।। २३ ॥ ॥ कुलाचलानां शंगाणि । तत्वेमानिश्चकंपिरे । नवंतिस्म पायोधि जलानि गगनांगणे ॥ २॥ पालालादपि पातालं । विविशुश्च महोरगाः॥ सिंदाद्या पुष्टस। त्वाश्च । कंदरात् कंदरं ययुः ॥ २५ ॥ नाजीगणन इया वल्गां । सुबुझिमिव दुर्धियः ॥ शृणी ॥२३णा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy