SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २३३ ॥ www.kobatirth.org बोधत ॥ तमेव गत्वा लोजांघें । तल्लोजी न चास्म्यहं ॥ ए४ || निशम्येति गिरंदे - वाः । प्रोचुरंतश्चमत्कृताः || चक्राप्रवेशावरतो । रोद्धुं नैवापि शक्यते ॥ एए ॥ नः युद्ध्यमाने युद्ध्यं त्वं । जगन्निति निषिध्यसे ॥ तदुत्तमैरेव यु-र्योधव्यमधमैर्न तु ॥ ७६ ॥ तथेति प्रतिपेदाने । तस्मिन् सर्वे दिवौकसः । नातिदूरे युन्नू मे - स्तस्थुव्यों न्यवलोकिनः || १ | वे गजारूढः । श्रीबाहुबलिनूपतेः ॥ नदस्तपाणिः प्रोवाच । जटानिति महाध्वनिः ॥ ८ ॥ जो जो निवर्त्ततां सर्वे । राजन्या वांडितावणात् ॥ निवर्त्यतां गजाश्वादि- वाहनानि च सर्वतः || ९ || देवैरन्यर्थितो देवो । युद्धाय सांप्रतं ॥ तत्पश्यंतु दूरस्थाः । कांतिं स्वामिना चिरं || ५०० || मन्यमाना निजान् वाहून् । वृथा वृद्धिमवापितान् ॥ नृपाइया नटाः सर्वे - Sपासरन्नीप्सिताइलात् ॥ १ ॥ व्यावर्त्त्यमाना भरत-सैनिका इत्यचिंतयनू || सरिस्मान्निरीशोऽपि । च्युद्धं कथं श्रयेत् || २ || मृते वाप्यथवा जग्ने । सैन्ये राको र जवेत् ॥ सर्वथा रक्षणीयस्य । पतिनिश्व विभूतिभिः ।। ३ ।। षट्खंकनरतस्वामिसमः कोऽपि न विद्यते ॥ विनैकं बाहुबलिनं । शोचयामो वयं ततः ॥ ४ ॥ गृांत इति सं For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ २३५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy