________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजय यजयाराव-वक्रिसेनास्वजायत ॥ सूर्योपरिष्टासुमनो-वृष्टिरप्यपतदिवः ॥ १४ ॥ विलोड्यै
वाहुबलेः । सेनां मंथानकोपमः ।। पुनः स्वसैन्यमापेदे । सूर्यः स्वानुगबोधकत् ॥ १५ ॥ - ॥२॥ तश्च बाहुवलिना । नापितेष्वध राजसु ॥ कोटीनां विंशतेः स्वामी । पत्यश्वरथकुंनिनां ॥
॥१६॥ वैताढ्यदक्षिणश्रेणि-नायको बलवबली ॥ नत्वा बाहुबलि प्राप्तः। सुगतिः संगरं स्यात् ॥ १७ ॥ ॥
अथ चक्रिसुतः साक्षात् । कात्र धर्म श्वोद्यतः ॥ शार्दूलनामा शार्दूल । श्वोजस्वी मJहाबलः ॥ १० ॥ तमापतंतं सुगतिं । वीक्ष्य वीररसाकुलः ॥ सिंहनादं विधायोंच्चै । रणमा
प गजं श्रितः ॥ १५ ॥ यु ॥ आकृष्टा विबुधेनेव । न संधाने न मोकणे ॥ मार्गणाः पयि नाप्यस्य । दृष्टाः किंतु रिपुव्रजे॥ ३०॥ अमोघास्यैव किं मष्टिः। सूर्यवत किरणोत्करान् ॥ धनुरेवास्य किं मेघ । श्व विपति वा शरान् ॥ १ ॥ श्वास्य कथ सूते । कामा- निव सुधर्मिणः ॥ यस्मिन् मुंचति वाणौघा-नित्यतर्कि जनवजैः ॥ २२ ॥ ॥ सुगति-18 स्तं तथालोक्य । दुर्जय लोहहेतिन्निः ॥ मुमोच दिव्यशस्त्राणि । ऽर्नेद्यानि सुरैरपि ॥ २३॥
श्णा
For Private And Personal use only