SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा० शत्रुजय जय सोत्सुकः ॥ साई नमिविनमिच्या-मापतः स्मरसीद तत् ॥ एए ॥ अधुना सर्वसत्वेषु । तव वृत्तिरमूदृशी ॥ तद् ब्रूहि निजवैराग्य-कारणं करुणाकरं ॥ २०० । इत्युक्त्वा हेतुजिज्ञा॥२१॥ सुं। जगाद नृपति मुनिः ।। जितौ तौ नमिविनमी । अहं च नवता तदा ॥ १॥ स्वामि नः संनिधि गत्वा । कत्या राज्यं स्वसूनवे ॥ वैराग्याइतसाम्राज्य-मस्मानिर्जगृहे नृप ॥ ॥॥ नित्यं श्रीमयुगादीश-सेवां तावत्करोम्यहं । जवक्ष्यस्य साम्राज्य-दायकं तेवते न कः॥ ३ ॥ क्वाधुना विद्यते तात। इति पृटोऽथ चक्रिणा ॥ पुनर्मुनिर्जगादेवं । चक्रिन श्रुणु कुतूहलं ॥४॥ स्वाम्यस्ति श्रीप्रनोद्याने । सांप्रतं सुरसेवितः ॥ धरणेऽस्तु तत्रागा-दनंताहिसमन्वितः ॥ ५ ॥ धरणेस्तदा नत्वा । पप्रल त्रिजगजुरुं ॥ सर्वदेवेष्वनंतस्या-धिका देहद्युतिः कथं ॥६॥ प्रभुरप्याह जातोऽय-मितस्तुयें नवे गते ॥ आनीरो मुनिदोषाय । पोपाय परमांहसां ॥ ७ ॥ मृत्वाथ नरके भुक्त्वा । विविधा वेदनाः स हि ॥ ततो बनूव सुग्रा- मे।हिजः कुष्टार्तिपीमितः ॥ ७॥ तेनान्यदा सुव्रताख्यः । शिष्यो नः पृष्ट नजगौ । प्राग्नवे नवता दूनो । मुनिस्तेनासि कुष्टवान् ।। ए ॥ आराध्यो न विराध्यो हि । कथंचिद्यतिरुत्त ॥१॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy