SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ २०४ ॥ www.kobatirth.org मुख्यं जारमनातुरं ॥ शीघ्रं नयत दुर्गेषु । चरानागतसूत्रता ॥ ३६ ॥ अपक्वान्यपि धान्यानि । लुनीताशु लुनीत रे ॥ क्षिपंतु च क्षितेरंतः । सर्वनाशोऽस्तु माधुना ॥ ३७ ॥ किमपत्यादिचिंतानिः । पुर्व स्वांगमप्यदो ॥ क्रुद्धे वाहुवलौ दुर्ग - बलमप्यन्यथा यतः ॥ ३८ ॥ इति लोकगिरं श्रुत्वा । किमसौ किं वदत्यसौ ॥ मत्तो वेगवतो लोको । यदेवं वक्ति तनयं ॥ ॥ ३५ ॥ ध्यायन्निति सुवेगोऽय । स्मरन बाहुवलेर्वचः ॥ वेमादयोध्यामासाद्य । ननाम नरतेश्वरं ॥ ४० ॥ ॥ तत्पुरो योजितकरो । जक्त्या संदेशहारकः || नैगमेषी सुर इव । कृतांजलिरुपाविशत् || ४१ || स्मयमानोऽश्र चक्रयूचे । सुवेगं स्नेहपूर्वकं ॥ मईधोः कुशलं सर्वं । यत्सुवेगात्त्वमागतः ॥ ४२ ॥ श्रन्याज्ञां सहते नासौ । गंधदीप इवाथवा ॥ परीक्षितोऽयं वहुधा । वालक्रीमासु यन्मया || ४३ || इत्युक्ते स प्रणम्याथ । जगाद जरता - धियं ॥ कः कमोऽकुशलं कर्त्तुं । स्वामिंस्तस्मिन्नपि क्षितौ ॥ ४४ ॥ स पूर्व सामवाक्येन । मया संबोधितो दितं । पश्चादुपायैर्विविधैर्मन्यते न हि किंचन || ४५ || सुबेलसैन्यचक्रादि वर्णनेऽवया समं ॥ पटुखं विजयेऽप्येो ऽनाकर्शितमसूत्रयत् ॥ ४६ ॥ ददद् दृशौ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ २०४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy