SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Ka www.kobatirtm.org y San Mahavain Aradhana kendis anmandir शधैंजय माहा ॥१ ॥ लरात्रिरतिप्रदं ॥ नूरुहांतरितादित्यं । सोऽतिवक्राम काननं ॥४१॥ षट्खमादपरं खंग- मिवाखमश्रियः प्रदं ॥ आखमलनिवासानं । बहलिदेशमासदत् ॥ ॥ स्थाने स्थाने गोयमानान् । शालिगोपीनिरुच्चकैः ॥ श्रीयुगादिगुणग्रामान् । ग्रामे ग्रामेऽपि सोऽश्रुणोत् ।। ॥ ५३ ।। नगरपामसीमायां । वर्षामानं मियो मुहुः ।। शुश्राव वाहुबलिनो । वलं त्रिभुवनोत्तरं ॥ ४ ॥ मुक्त्वैकं बाहुबलिनं । राजांतरमजानतः ॥ लोकान् श्रिया कुबेरान्नान् । मूर्त्यापश्यत्स वैरिणः ।। ४५ ॥ धान्योत्करान शिखरिणः । शिखराणीव सर्वतः ।। सत्फलान स पुमान् पश्यन् । ययावंतश्चमत्कृतः॥४६॥ क्रमाबिलदं प्रामाणा-मतिक्रम्य सुवेगवान् ।। सुवेमो वाहुवलिनः । पुरी तहशिलामगात् ॥४॥ नच्चाई निकागार-ध्वजालिबहुवी जितां ॥ तादृग्धनोष्मवेदांबु-निन्नमुक्तोत्करां पुरीं ॥ ४॥ स श्रीदसमसामंत-लोकलीसामनोदरां ॥ वदर्श तामिपुरी-मिवाक्षोणसुसंपद ॥ ४ ॥ो । खुरलीखेलनाखिन-क्षत्रियणवी- कणं ॥ दददरणोर्मुदं तस्य । चिने नीतिमसूत्रयत् ।। ५७॥ अहमिनिन्यपुत्रान् । वि। पणिश्रेणिमाश्रितान् ॥ पश्यन् स नृपतेः सिंह-चारमासादयत् क्रमात् ॥ ५१ ॥ रत्नांशुपट m For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy