SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shin Kalassagarson Gyantande शजय श्राज्ञामूलं नरेंजणां । राज्यं हि विबुवा जगुः ॥ स्वोदरंनरयोऽन्येऽपि । संति तत्रास्तु किमाहा यशः॥१॥ श्रुत्वेति जरताधीशः । स्नेहकोपवशं गतः ।। नवाच किंचिदामृश्य । सचिवं॥१३॥ प्रति सादरः ॥ २२ ॥ एकतोऽवरजः सोऽयं । शंकते तेन मन्मनः। अन्यतो मन्यते नैव । ममाझामिति कोपधीः ॥ १३॥ लजा स्वबंधुना युद्ध-मिति चेतसीवाधुना ॥ विश्राम्यति तु नो चक्र-मित्यनिर्जितशात्रवं ॥श्या स्वगृहेऽपि न यस्याज्ञा । तस्याज्ञा कि नवेबहिः॥ प्रवादश्च कनिष्टेन । सह युमिति ध्रुवं ॥ २५॥ JO अयोचे लब्धसमयो। मंत्री नूपतिनाववित् ॥ कनीयानेव राजस्ते । संकटं झपनेष्यति ॥ २६ ॥ ज्यायानाझा ददात्युच्चैः । कनीयान कुरुते तथा । सामान्यगृहिणामप्य-सावाचारः प्रवर्तते ॥ २७॥ आइां ददस्व महतीं । पूर्व दूतोपदेशतः ॥ सहिष्यते स तां नैवा--जिनोबंधमिवेतराट् ॥ २ ॥ तस्याविनयतश्वक्रिन् । प्रतिकुस्त्वमेव हि ॥ लोकापवादरहितो ॥१३॥ । जितकासी नविष्यति ॥ २॥ सचिवोक्तिमिति श्रुत्या । नयझं वाग्मिनं नृपः ।। अनुशिप्य सुवेगाख्यं । प्रैषीद वाहुबलिं प्रति ॥ ३० ॥ स्वामिशिक्षामथादाय । सुवेगो वेगवश्यं ।। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy