SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shit Kasagar Gyanmandir शत्रुजय १८६॥ शुन पूषों-ऽनवत्ते स्वसरुवत ॥ ७० ॥ इत्युदीर्य विशामीश-स्तामस्नापयदुत्सवैः ।। अवरोध- माहाण पुरंध्रीनिः । शुरैस्तीर्थाहृतैर्जलैः ॥ ७॥ तञ्चित्तसंनिन्ने तानि-निर्मले पर्यधार्यत ॥ सार तदेहविलेपना ॥ ॥ शिविकां साधिरुह्याय उत्रचामरचिह्निता॥ जरतानुगता प्राप । गिरिमष्टापदं ततः॥१॥ तत्र समवसरणं । शरणं दहशे तया ॥नवतापपरि क्लिष्ट-स्वचित्तकदलीतरोः ॥ २ ॥ अथो नरतसुंदरों । वाहनादवतीर्य च ॥प्रदक्षिणां विनोः कृत्वा । नेमतुर्नक्तिनिर्जरौ॥ ३ ॥ पष्टिवर्षसहस्रान-जिनपादपयोरुदात् । मुक्तिसुखस्पईमान-मानंद जरतो दधौ ॥ ४ ॥ नकिरनिव नावस्थं । तमेवानंदमार्षन्निः।। • स्तोतुं त्रिजगतः स्तुत्यं । एवमारब्धवान गिरा ॥ ५ ॥ ध्येयस्त्वं सर्वसत्वाना-मन्यं ध्यायसिन प्रनो॥ पूज्यस्त्वं विबुवेशाना-मपि पज्यो न ते क्वचित् ॥ ६॥ प्राधस्त्वं जगतां नाथ । नैवाद्यः कोऽपि ते प्रनो ॥ स्तुत्यस्त्वं स्तूयते नान्यं । जगदीश्वरनावतः॥ ७॥ रण्यस्त्वं हि सर्वेषां । न कोऽपि शरणं तव ।। त्वं प्रभुर्विश्वविश्वस्य । प्रभुरन्यो न ते जिन। मुक्तिसौख्यं त्वदायनं । तदाता यत्परो न हि ॥ परात्परतरस्त्वं हि । तवास्ति न For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy