SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre शाचंजय ॥ १५॥ कालितः पयसेव सः ॥ ज्योत्स्नयेवोदितः सद्यो । हृद्यं वैशद्यमासदत् ॥ ४५ ॥ युमा । । माहाण - स नत्वा जगतोऽप्यवा-मंबां कंबूज्ज्वलाशयः ॥ चचालाचलमुद्दिश्य । चारुचारित्रसंस्पृहः । ॥ ४६॥ श्रातीर्थाप्तिकृताहार-परिहारः स हारिन्तिः॥ हृतस्वांतो गिरिगुणैः । पथि संचरतिस्म च ॥ ७ ॥ मानसध्यानयोगेषु । संकास्वपि पार्थिवः ॥ शत्रुजयं यथाख्यातं । स्पृशन स पाप च क्रमात् । ४ ।। सप्तनिर्दिवसैः शृंगं । ददर्श च गिरेः पुरः॥ नेत्रे तद्दर्शनोत्कंठे । वदतिस्मेति कंडुराट् ॥ ॥ युवयोः पुण्यसंजारैः। प्रत्यकोऽयं महागिरिः ॥ संजातस्तदम नेत्रे । विनिन्नालयतं बहु ॥५०॥ युमें॥ इत्यं प्रमोदवान कंडुः । पनि प्राप्य महामुनि ॥ ननाम निषसादाय । तन्मुखे दत्तलोचनः॥ १ ॥ संवेगसंगतं ज्ञात्वा । मुनिझानी दयोज्ज्वलः॥ नृपं देशनया सयो-ऽनुजग्रादेति सादरं ॥ ५॥ धोऽस्तु कोऽसि वत्स त्वं । गन्नसि गिरीश्वरं ।। सत्सत्वधरस्तत्तत्वं । श्रुणु चारित्रलक्षणं ॥ ५३ ॥ कर्मकहलवित्रं त-चारित्रं पंचधा जगुः ॥ नदंचत्पंचममति-प्रदं सर्वविदो जिनाः ॥ ५५ ॥ आद्यं सामायिकं चान्य-वेदोपस्थापनीयकं ॥ सूक्ष्म For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy