________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana kendre
शाचंजय
॥ १५॥
कालितः पयसेव सः ॥ ज्योत्स्नयेवोदितः सद्यो । हृद्यं वैशद्यमासदत् ॥ ४५ ॥ युमा । । माहाण - स नत्वा जगतोऽप्यवा-मंबां कंबूज्ज्वलाशयः ॥ चचालाचलमुद्दिश्य । चारुचारित्रसंस्पृहः ।
॥ ४६॥ श्रातीर्थाप्तिकृताहार-परिहारः स हारिन्तिः॥ हृतस्वांतो गिरिगुणैः । पथि संचरतिस्म च ॥ ७ ॥ मानसध्यानयोगेषु । संकास्वपि पार्थिवः ॥ शत्रुजयं यथाख्यातं । स्पृशन स पाप च क्रमात् । ४ ।। सप्तनिर्दिवसैः शृंगं । ददर्श च गिरेः पुरः॥ नेत्रे तद्दर्शनोत्कंठे । वदतिस्मेति कंडुराट् ॥ ॥ युवयोः पुण्यसंजारैः। प्रत्यकोऽयं महागिरिः ॥ संजातस्तदम नेत्रे । विनिन्नालयतं बहु ॥५०॥ युमें॥
इत्यं प्रमोदवान कंडुः । पनि प्राप्य महामुनि ॥ ननाम निषसादाय । तन्मुखे दत्तलोचनः॥ १ ॥ संवेगसंगतं ज्ञात्वा । मुनिझानी दयोज्ज्वलः॥ नृपं देशनया सयो-ऽनुजग्रादेति सादरं ॥ ५॥ धोऽस्तु कोऽसि वत्स त्वं । गन्नसि गिरीश्वरं ।। सत्सत्वधरस्तत्तत्वं । श्रुणु चारित्रलक्षणं ॥ ५३ ॥ कर्मकहलवित्रं त-चारित्रं पंचधा जगुः ॥ नदंचत्पंचममति-प्रदं सर्वविदो जिनाः ॥ ५५ ॥ आद्यं सामायिकं चान्य-वेदोपस्थापनीयकं ॥ सूक्ष्म
For Private And Personal use only