SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१८३॥ www.kobatirth.org वैमन्येऽपि । मुख्यश्वाष्टोत्तरं शतं ॥ ततः कोटित्रयं तस्या- नूवन सचिवपुंगवाः ॥ ४६ ॥ श्री सुषेणश्च श्रीषेणो । दुर्जयोऽथ जगऊयः ॥ विश्वैकवीरास्तस्यासं श्वत्वारः सैन्यनाय|| ४ || जीवानंदो महानंद - संजीवनसुजीविताः ॥ चत्वारो नरवैद्याश्चा- ध्युष्टलकाच चक्रिणः || ४८ ॥ जांगलः कृतमालय । विशालो विमलस्तथा ॥ चत्वारो गजवैद्याश्वा-नूवन् लक्षं च तत्समाः || ४ए ॥ मयूरो गरुमश्चैव । शकुनिः सारसस्तथा ॥ चत्वारो वाजि - वैद्यावा - जवन लक्षत्रयं तथा ॥ ५० ॥ विश्वरूपः परब्रह्मा | हंसः परमहंसकः ॥ चत्वारः पंमितास्तस्य । सप्तलकास्तथाजवन् ॥ ५१ ॥ श्रीकंवश्वापि वैकुंगे । चुकुटिर्धूर्जटिस्तथा ॥ धनुर्विद्याविदोऽस्यासं-श्चत्वारोऽन्येऽपि भूरिशः || २ || ज्योतिःशास्त्रविदः केऽपि । केऽपि धर्मवेदिनः || नीतिविदः केऽपि । तस्यानूवन्महीपतेः ॥ ५३ ॥ पूर्वमेते हि विभुना । स्वयमध्यापिताः समं । तच्चक्रियोपदिशता । शब्दब्रह्ममयं महः ॥ ५४ ॥ अन्यदा स मुदा खेल | जरतो ववृते स्वकान् ॥ स्मर्चु वर्षसहस्राणि । षष्टिं विरहकातरान् ॥ ५५ ॥ राजपुंनिर्दर्श्यमानान् । नामग्रहं नरेश्वरः ॥ पश्यतिस्म निजान् कामं । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माटा० ॥ १८३॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy