SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८२ ॥ www.kobatirth.org रत्नसिंहासनात्तस्मा-दुत्तस्थावथ पर्थिवः । प्रतिबिंबानि तस्यैवान्येऽप्युत्तस्थुः सहैव हि ॥ || २५ || निजागमनमार्गेलो - तीर्थ श्रीनरतेश्वरः || कुंजरस्कंधमारूढः । प्रासादमिव जंगमं || २६ ॥ पुनः स्नानगृहं गत्वा । स्नात्वार्चित्वा तथा जिनं ॥ चकाराष्टमनक्तस्य । पारणं पृश्विवीपतिः ॥ २७ ॥ सुने || नानादेशागतैर्भूपै- देवैर्विद्याधरैरपि || राज्यानिषेको व्यरचि । तस्य द्वादशवार्षिकः ॥ २८ ॥ एकांतसुखमाकाल - सोदरः समयोऽनवत् ॥ तस्यानिषेकसुगो । लोकानां तत्र वासिनां ॥ २७ ॥ सौम्यः शशांकवत्तीवस्तीक्ष्णरश्मि रिवारिषु ।। कुबेर इव सर्वत्र | धनेशस्त्वीश्वरः स्वयं ॥ ३० ॥ भुवनेशो वरुणवत् । तेजसा ज्वलनोपमः ॥ प्रासादमकर्त्ता च । धर्मधर्म व स्वयं ॥ ३० ॥ रूपवान् स्मरवत्स्मेर - वदनोऽदिनपद्मवत् ॥ देवैरप्यलब्धमध्यो । गंजीरः कीरवादिवत् ॥ ३१ ॥ श्राज्ञयैवाधिकार्येषु । समर्थः सुरराजवत् ॥ जीमूत इव सत्वेषु । सर्वदा जीवनप्रवः ॥ ३२ ॥ विद्याधरेषु सर्वेषु । जारत त्रिदशेध्वपि ॥ नृपेष्वथ स एकोऽनू - नारेष्विव दिवाकरः ॥ ३३ ॥ पंचम ॥ अशोजत महारः । स चतुर्दशनिः सदा || नवापि निधयस्तस्याऽनूवन् पादाजसंगताः || ३४ || For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माडा० || ११ ||
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy