SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१७४॥ www.kobatirth.org I शि। संति भूमीतलेऽखिले ॥ मुनी नास्मात्परं तीर्थ-मुत्तमं ह्यस्ति पापहृत् ॥ 8१ ॥ स शक्रो जरताधीश । निवेद्येति महर्द्धिमान ॥ चक्रे चंदनकर्पूर- काष्ठैः सर्पस्य सत्क्रियां | ४ | दामौ रत्नप ं । विधाय प्रणिपत्य च ॥ तन्महातीर्थमिंः स्व-राज्यं पालयतिस्म तत् ॥ ४५ ॥ इत्थं विलोक्य चरितं । तत्रावां चक्रिशेखर | पुनः पुनस्तीर्थमिद-मस्पृशाव समाधिना ॥ ५० ॥ चलितान्यामिहावाभ्यां । दृष्टं तव महावलं ॥ त्वं चास्माकं गुरोः सूनुरित्यदर्शि च सादरं ॥ ५१ ॥ ततो वामनुजानीहि । विशेषात्तीर्थयायिनौ || विवेको विनयो दृष्ट-स्तावकीनो जनातिगः ॥ ५२ ॥ वंदितौ जरतेनाथ । तौ मुनी जग्मतुः क्वचित् ॥ चक्रवर्ती च तत् श्रुत्वा । चकारेति मनोरथान् ॥ ५३ ॥ स कदा वासरो जावी । स कृष्णः कृष्णदापि सा ॥ यत्र शत्रुंजये यात्रां । विधास्ये संघसंयुतः ॥ ५४ ॥ I अथ संबोध्य चक्रेशो ऽनुज्ञाप्य च सुरापगां ॥ खंम्प्रपाताभिमुखं । चचाल प्रवलैर्बलैः || ५ || प्राप्तेऽस्मिंस्तद् गुहाद्वारं । नाट्यमाल सुरस्तदा ।। चलितासनोऽटमेना-यासी हौकनयुक्करः || ५६ || भूषणान्यर्पयामास । स तत्सेवाचणः सुरः || राज्ञा च बहुमानेन । विसृ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भाडा #123811
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy