SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra ਕੂਕਰ ॥ १७० ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir गंग सिंधुवनीयं । नृपादेशाञ्चमूपतिः || अभ्यागमत्साधयित्वा । गांगमुत्तर निष्कुटं ॥ २ ॥ तपसाष्टमजतेन । सिद्धा मंदाकिनी सुरी ॥ राज्ञे विश्रालयामास । हेमसिंहासनइयं ॥ ३ ॥ अष्टोत्तररत्नकुंज - सहस्रं हारमंगदे || किरीटं वरशय्यां च । दिव्यांवरं सुमानि च ॥ ४ ॥ । लावण्यपुण्यसौंदर्य किंकरी कृतमन्मथं ॥ तं निरीक्ष्य रिरंसुः सा । चिंतयामास चेतसि ॥ ५ ॥ किमिंः किमु वा चंदः । किं कुबेरो रविः किमु ॥ श्रथवा निर्निमेषाणां । वैषामीशरूपता || ६ || श्रीयुगादिप्रोः सूनुर्भरतोऽयं जगद्विभुः ॥ न हि रत्नाकराइनमन्यत्रेदृग् जक्त्यहो ॥ ७ ॥ एवं कामरसव्यथा । विसृजती कटाक्षकान || प्रार्थयंती नृपेerr | नियुक्ता रतवेश्मनि ॥ ८ ॥ भुंजानो विविधान् जोगांस्तत्र चक्री तया सह ॥ एकामिव वर्षाणां । सहस्रं सोऽत्यवादयत् ॥ १० ॥ अन्यदा जरतावीशः । सुधर्मामिव देवराष्ट्र || अलंकार सहितः । सुरैरिव नृपैः सभां ॥ ११ ॥ श्रवतेरतुराकाशा - चारण श्रमलौ ततः ॥ मूर्त्तिर्वतौ पुष्पदंता-विव सौभ्ययुती यती ॥ १२ ॥ समं समुत्थाय | जरतो सिंमृतः ॥ साक्षाद्विवेकविनया - विवैतौ प्रणनाम च ॥ १३ ॥ सिंहासने निवेश्यैकं । For Private And Personal Use Only माटा० || ?30 ||
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy