SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६६ ॥ www.kobatirth.org नः कुझे चक्रेश-अक्रं दैत्यनृपान् प्रति । प्राहिणोनत्सुरैर्बध्ध्वा । तेऽयानिन्यिरे रयात् ॥ || ५ || दीनाननान् दीनवाक्यान् । नृपस्तान वीक्ष्य सत्वरं ॥ लात्वा गजाश्वरत्नादीन् । शिक्षायै ह्यमुचत्पुनः || ६ || गिरिसागर मर्यादं । सिंधोरुत्तर निष्कुटं ॥ नृपाज्ञया सुषेणोऽय । साधयित्वा समाययैौ ॥ ६१ ॥ जोगांस्तत्रोपभुंजान - श्विरं तस्थौ महीपतिः ॥ अन्यदायुधशालाया - चक्ररनं वहिर्ययौ ॥ ६२ ॥ स तेनैव पथा गहुं श्चक्रीचक्रानुगः क्रमात् ॥ नितंवं दक्षिणं क्षु - दिमाससाद च ।। ६३ ।। निवेश्य शिबिरं तस्य । तटेऽष्टमतपास्ततः ॥ रथमध्यास्य लक्षु - हिमादिं प्राप्तवान् रयात् ॥ ६४ ॥ साटोपं रथशीर्षेण । त्रिरताम्यदुच्चकैः ॥ निजनामांकितं वा । विससर्ज च तं प्रति ॥ ६५ ॥ द्वासप्ततिं योजनानि । गत्वा वेगादिहाया || हिमवत्सुरकोपाय । पतन्सोऽनूहिलीमुखः ॥ ६६ ॥ तस्याक्षराणि चालोक्य । त्यक्तकोषः सुराधिपः ॥ समागत्योपदापाणिः । प्रणनाम नरेश्वरं ॥ ६७ ॥ एवमाराध्य नूपालं । तेनायमतिमानितः ॥ श्रगत्क्षुहिमवान् । राजापि स्वबलं ययौ ॥ ६८ ॥ गत्वा वृषनकूटा ि। रथेन त्रिरताज्यत ॥ श्रादाय काकिणीरनं । वर्णानीति लिलेख च ॥ ६९ ॥ श्रवस For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादाध ॥१६६॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy