SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Sh Kase Gyamandi मार्बुजय ॥ २६ ॥ गजवाजिनृणां स्वामि-ननूशेगार्निरजुता ॥ तनवैद्यैर्दिव्यशक्त्या-प्यगम्या नेषजै- मादा रपि ॥ ३७॥ नायं त्रिदोषजो व्याधि-स्तजाने चक्रिनायक ॥ आगंतुकोऽनिचारादि-दोपाठ ॥१६॥ त्पादितः परैः ॥ ३० ॥ इत्यालापिनि मंत्रींदौ । द्योतयंती नजस्तलं ॥ विद्याधरावुनौ व्योम्रो -वतेरतुरतिद्युती ॥ ३५ ॥ कईग्रीवेः सैन्यलोकै-वर्वीक्ष्यमाणो कृतादरौ ॥ तौ प्रणम्य धराकधीठां । तत्पुरोऽयन्यषीदतां ॥ ४०॥ चक्रवर्ती तु तौ वीक्ष्य । जसकारौ महाद्यती॥ अप बहुमानेन । को युवामिति सावरं ।। ४१ ॥ रंजिता चक्रिणो मूल् । गिरा चैतौ खचारिणी ॥ नत्वा पुरः प्रसन्नास्या-वित्यूचतुरिलापति ॥ ४२ ॥ स्वामिन् विद्यावरावावां । वायुवेगगती इति ॥ त्वदीयतातपादाना-मगलावाद्य वंदितुं ॥ ३ ॥ श्रीयुगादिजिनाधीश-मुखाgजयप्रथां ॥ श्रुत्वा गतावजूबाव । तत् स्पृष्टुं तीर्थमुत्तमं ॥ ४ ॥ अष्टाह्निकामहस्तत्र) । विधायानंदसुंदरं ॥ वृषलेशसुतं त्वां तु । दृष्टुमत्र समागतौ ॥ ५ ॥ स्वामिवत्स्वामिपुत्रे ॥१६॥ पि । वनितव्यमिति क्रमात् ॥ आवयोस्त्वं युगादीश । श्व सेव्यतमस्ततः॥ ४६॥ तत्कयं मेंदतेजस्कं । तब सैन्यमिदं विलो ॥ सूर्यपाणिपयोजानां । संकोचोऽस्ति कनं क्वचित् ॥ ४॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy