SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १६२ ॥ www.kobatirth.org न || दिग्मूढ व दैत्यास्त्रैव चक्रिपरिवदः ॥ ४ ॥ रसतः करिणः क्रूरं । जज्यतोऽपि महारथान् ॥ सतस्तुरगान् वीक्ष्य । सेनानी कोपमाप्तवान् || ५ || सुपेले समरारंज- प्रवीसैनिकाः ॥ सुर्दिशो दिशि नाल - मालोकयितुमप्यमी ॥ ६ ॥ ते वायसा इवैकत्र । संयालोच्य च कणं ॥ तुरा मातरमिव । ययुः सिंधु महानदीं ॥ ७ ॥ उत्ताना मुक्तवसना | वालुकासनवर्त्तिनः || स्वदेवान् वारिदमुखां - स्तपसा पर्यंतोषयन् ॥ ८ ॥ ततो मेघकुमाराणा-मासनानि चकंपिरे || जगदुश्चक्रिसंरुधान् । स्वनक्तान् यवनांस्तथा || ५ || नूत केनात्र कार्येण । वयमाराधिता इति ॥ अंतरिक्षस्थिता मेघ - कुमारास्तानवीवदन् ॥ १० ॥ लचुस्ते विषयोऽस्माकं । पराभूतः पुरा न कैः ॥ नूतनः कोऽपि चायासीतेन जया वयं ददा ॥ ११ ॥ निशम्येति गिरं प्राहु-र्मेघा म्लेच्छान् कृताग्रहान् ॥ युगादावादिदेवस्य । सूनुरन्यूनविक्रमः || १२ || यंत्रमंत्रविषास्त्राप्रि-विद्यादीनामगोचरः ॥ जातोऽयं प्रथमश्चक्री । जरते जरतेश्वरः ॥ १३ ॥ ॥ युष्माकमुपरोवेन । तथास्य च वयं खलु ॥ उपसर्ग करिष्याम । इत्युदीर्य तिरोऽभवन् ॥ १४ ॥ अंजोधरा मषीश्यामा | प्राप्नुवंतो नज २१ For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ।। २६१ ।।
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy