________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय यिष्यामि मूनि ॥ एए ॥ स्वामिन् मागधतीर्थेऽस्मिन् । स्थास्याम्यारोपितस्त्वया ॥ जय-
Y स्तंज व प्राच्यां ! पूर्वः परमत्तक्तिनाक् ॥ ए६ ॥ एते क्यमिदं राज्यं । नृत्या एते श्रियो ॥१५॥ यमः ॥ तवैव स्वाधिनाः स्वामिन । कर्तव्ये पूर्वपत्निवत् ॥ ए ॥ इत्युदीर्य सुरो हारं । कि
रीटं कुंमले शरं ॥ तं च मागवतीर्थान्नः । सोऽर्पयामास चक्रिणं ॥ ए॥ पूर्वोपार्जितरनानि । मौक्तिकानि मणीनधि ॥ अन्यानि दिव्यवस्तूनि । सोऽदाच्छीनरतेशितुः ॥ एए ॥ मनं प्रसाददानस्तं । नूरतो जरताधिपः ॥ अनुजग्राह नृत्येषु । विससर्जच मागधं ॥ ४० ॥
अथो रथं वालयित्वा। पथा तेनैव पार्थिवः ॥ सैन्यं निजमगाबका व त्रिदिवमागतः ॥१॥ अवरुहा रथाच्चकी। कृतस्नानो यथाविधि ॥ चकाराष्टमन्नतांते । पारणं सप. रिबदः॥॥ अष्टाह्निकामदं चके । चक्ररत्नस्य चक्रिराट् ॥ मागधस्य महई तां । तस्यैवोपनयन्निव ॥३॥तेजोनिर्दीप्यमानं तत् । समंताइविविववत् ॥ चचाल चक्ररत्नं खे-ऽष्टाहिकापर्वणस्ततः॥४॥ नन्नतान्नामयन्नम्रान् । स्थापयन् गर्वपर्वतान् ।। दवयन्नुइरन् दीनान। गीहस्तेभ्यश्च ढौकनं ॥५॥ कुर्वन् प्रयाणं चक्रानु-गतो योजनमात्रक। दिव्यशक्त्या
For Private And Personal use only