SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जय ॥ २४३ ॥ www.kobatirth.org न् । रोदसीकुहरांत || १२ || मांगल्यतूर्यनिर्घोषः । संक्षुब्धजवनोदरः ॥ ग्रहास्त सर्वसैन्यानि । दूतवत्सर्व दिग्गतिः || १३ || गजैर्जरन्मदचयैः । समवा हैरिवादिनिः ॥ तुंगैस्तुरं - गैस्तरलैः । कोरिव वारिधेः ॥ १४ ॥ नदद्भिः स्पंदनैः प्रौढै - जंगमैरिव वेश्मनिः ॥ पनिनिर्वैरिनिर्घात स्फुरति निरन्वितः ॥ १५ ॥ चचाल प्रथमं प्राचीं । प्राचीशसमविक्रमः ॥ रजोनिश्वादयन् सैन्य- समुत्थैश्यं करोचि - पं ॥ २६ ॥ शेषकं । वाजिरत समारुह्य | दंमरत्नधरः पुरः ॥ नाम्ना सुबेलसेनानी - रत्नं चक्रमिवाचलत् ॥ १७ ॥ प्रत्यूहव्यूहनाशाय । शांतिमंत्र इवांगवान || पुरोधारस्नमचल - जिनं संपूज्य प्रक्तितः ॥ १८ ॥ जंगमा सत्रशालेव । कलाद्दिव्यान्नकारणं ॥ गृहिरत्नमचालीच सैन्ये प्रत्याश्रयं किल ॥ १९ ॥ स्कंधावारादि निर्मातु-मलंकर्मी विक्रमं ॥ चचाल विश्वकर्मैव रत्नं वकिसंज्ञकं ॥ २० ॥ चर्मवत्रखरत्ना - न्याश्रितानि सुरासुरैः ॥ रa च मणिका किरच ! प्रकिया प्राचवत्समं ॥ २१ ॥ कोजयन सैन्यनिर्घातैः । कोणी कोएधवोऽपि सन् ॥ क्वचिदन्येषु सोत्कंग | स्यादियं मन्युनेति किं ॥ २२ ॥ अस्थिरायां स्थि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १४३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy