SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १३८ ॥ www.kobatirth.org संसारसागरे घोरे । मंतो ग्रासलोलुपाः ॥ धीवरा अपि वयंते । ब्रातृपुत्रादिजालके ॥ ॥ ५० ॥ तत्त्वं शरण्य जगवन् । रक्ष मां व्रतदानतः ॥ नोचेदमीहि विषया- श्वलयिष्यति मां पुनः ॥ ६० ॥ इत्युदीर्य महात्या | जिनपादसरोरुहं ॥ जवतापोपशांत्यर्थं । मस्तके न्यस्तवानसौ ॥ ६१ ॥ तं जव्योऽयमिति ज्ञात्वा । स्वामी व्रतविधानतः ॥ श्रनुजग्राह संतो हि । परोहारकराः सदा || ६२ ॥ जरतस्यान्य पुत्राला - मेकनैः पंचनिः शतैः ॥ सप्तशत्या च पौत्राणां । तदा तमुपाददे || ६३ || स्वामिनं सुरकोटी निः । सेव्यमानं तदा तथा ॥ दृष्ट्वा मरीचि - रत- तनयो व्रतगृहात् ॥ ६४ ॥ श्रपृश्य जरतं ब्राह्मी-व्रतमादित तत्कणं ॥ बहीनिर्नृपकन्यानिः । सममुज्ज्वलशीलनृत् ॥ ६५ ॥ जिघृक्षुः सुंदरी दीक्षां । जरतेन निवारिता ॥ प्रजोश्चतुर्विधे संघे । श्राविका प्रथमाजवत् ॥ ६६ ॥ सम्यक्त्वं जरतेशोऽपि । जग्राह स्वामिसन्निधौ ॥ निवर्त्तते जोगकर्म । नाभुक्त्वा शामिनामपि ॥ ६३ ॥ विद्याधरनरेष्वेके । तदानीं तं ॥ श्रातमन्ये तु । परे जनावतां ॥ ६८ ॥ ते तु कछमहाकठ बजे राज For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ १३८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy