SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१३०॥ www.kobatirth.org क्तिः । प्रभुपारकावन ॥ नान्यः स्पृशत्विति धिया । रत्नपीठमकारयत् ॥ ७१ ॥ राधशुक्ले तृतीयायां । दानमासीत्तदयं ॥ पर्वाहयतृतीयेति । तदद्यापि प्रवर्त्तते ॥ ७२ ॥ यथा विजोर्जगत्कर्म । प्रावर्त्तत हितं जने ॥ तथा सत्पात्रदानं हि । श्रेयांसानुवि पप्रथे ॥ ७३ ॥ इत्थं श्रेयांसमुद्धृत्य | जगनुहारकारकः ॥ बह्मस्थो विजहाराय । पुनः कर्मविदे महीं ||१४|| जरतस्तु निजं राज्यं । पाति धर्मानुशासनात् || दिने दिनेऽप्यनुतश्रीः | कुलमुद्योतयनिजं ॥ ७५ ॥ स नित्यं तातपादाब्ज - लेवारसिकमानसः पितृप्रसूं जगवतीं । मरुदेवीं नमस्यति ॥ ७६ ॥ राज्याते सहस्राब्दे । जत्था नित्यमुपासितां । जगाम नरतो नंतुं । मरुदेवां दिवामुखे ॥ ७७ ॥ नित्यं स्वपुत्रस्मरण - श्रवदश्रुसमाकुलां ॥ स्वनामग्राहपूर्वं तां । प्रनाम सक्तिमान् ॥ ७८ ॥ तस्याः पदाब्जे सोऽजाको । भ्रमरभ्रांतिधारितः ॥ प्रमार्ज मूजैः स्व- मूईन्यो वसुधाभुजां || अ || इषत्प्रमार्ण्य नेत्राश्रू - एयुनिरंती मनःशुचं ॥ याशीःपूर्वमुवाचेदं । जरतं महदेव्यय ॥ ८० ॥ वत्स मत्तनयः पश्य । सर्वमेकपदे ह्यदः ॥ त्यक्त्वा मां त्वामन्यसुतान् । बभूव मृगसार्थनृत् ॥ ८१ ॥ क्षुशीतातपग्लानि-क्लांत हो For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा ॥ १३० ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy