SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहा निकौतुके ॥ २६ ॥ कदाचिन्मघवादिष्ट-सुरीघटितनाटके ॥ स्वामी विनिर्ममे कर्म-निर्ज- रा निर्जरैर्युतः ॥ ७॥ विशेषकं ॥ पूर्वीपे पूर्वक्षेत्रे । पूर्वस्यां दिशि पूर्वराट् ॥ पूर्वपुर्या पूर्वलक्षा-स्त्रिषष्टिं राज्यमातनोत् ॥ २०॥ - अन्यदारामिकी क्रीमां । सबी व कल्पयन् ॥ सुरैर्लोकांतिकैरेत्य। तनावानुगतै र। यात् ॥ २ n नवनिर्जयजये-त्युच्चैनैतिपरायणैः ॥ मुक्तिमार्ग दर्शयेति । व्यज्ञपि स्वस्त्रितिस्थितैः ॥ ३० ॥ ॥ इत्युक्त्वा तेषु देवेषु । गतेषु जगतां विभुः ॥ क्रीमा विसृज्य सं. प्राप्तः । स्मरन् पूर्वजिनस्थिति ॥ ३१ ॥ विरक्तो ज्येष्टतनयं । शांतयित्वा नयामृतैः ॥ चकिपंजरतं राज्य-धारिसं कृतवांस्ततः ॥ ३२॥ ॥ अन्येन्योऽपि बाहुबलि-प्रतिन्यो यथोचितं ॥ स्वस्वनामांकितं देशं । विनज्यादाजगत्प्रभुः ॥ ३३ ॥ नितराज्यनारः सन । दानं संवत्सरावधि || आरेने वृषनो दातुं । जगदानृण्यकारणं ॥३॥ शक्राज्ञया वैश्रमण- श्चत्वरादिषु संस्थित ॥ नचिन्नसेतुं निर्नायं । प्रनोयमपूरयत् ॥ ३५ ॥ प्रत्यहं जगतामीशः। समागत्य सन्नांतरा ॥ यथेचं मार्गणेन्योऽदा-हेमरत्नधनादिकं ॥ ३६॥ दिनोदयानो १६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy