SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १२१ ॥ www.kobatirth.org आलोक्यानरणालेप - वस्त्रमाख्यविभूषितं । ते विभुं तत्कणोत्पन्न - विवेकादित्यतियन् ||८|| अनिषेकं वयं मूर्ध्नि । करिष्यामो यदीशितुः ॥ तदंगराग विगमो । जविता चित्रवर्णवत् ॥ ॥ ८१ ॥ इत्यामृश्य विज्ञोः पादौ । पादपीठाधिदैवतौ । सिषिचुः पयसा तेऽथ । सावर्यामरवीहिताः || ८‍ || ततश्चकार सौधर्म - शक्रस्तानधिकारिणः ॥ प्रभुराज्यमहासौध - दृढस्तंज्ञनिज्ञानलं ॥८३॥ अत्रासीद्यः स्वयं युग्म - धर्मिणां विनयस्ततः ॥ विनीतापुर संस्थित्यै । श्रीदमादिश्य वज्र्यगात् ॥ ८४ ॥ श्रीविनो राज्यसमये । शक्रादेशान्नवां पुरीं ॥ धनदः स्यापयामास । रत्नचामीकरोत्करैः || ५ || द्वादशयोजनायामा । नवयोजनविस्तृता ॥ अष्टद्वारा महाशाला । सानवत्तोरणोज्ज्वला || ६ || धनुषां द्वादश शता-न्युच्चैस्त्वष्टशतं तले ॥ व्यायामे शतमेकं स । व्यधाद्दमं सखाति ॥ ८७ ॥ सौवर्णस्य च तस्यो । कपिशीलौ । मणिजामरशैलस्था । नक्षत्रालिरिवोजता ॥ ८८ ॥ चतुरस्राश्च व्यस्त्राश्च । वृताश्च स्वस्तिकास्तथा || मंदराः सर्वतोना । एकनूमा हिभूमिकाः ॥ ८ ॥ त्रिभूमादासप्तमं । यावत्सामान्यनूनूजां ॥ प्रासादाः कोटिशस्तत्रा - भूवन् रत्नसुवर्णजाः ॥ ए ॥ ኂሩ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ १२१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy