SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shirt Mahalin Aradhana Kendra www.kobatirtm.org Acharya Shin Ka Gyanmandit शत्रुजय माहाण ॥१८॥ ॥ ॥ धात्री विमुच्य देवेशो-प्सरसस्तत्र सम्मदात् ॥ स्वयमष्टाह्निकां नंदी-श्वरे कृत्वा- गमदिवि ॥ ॥ | ततः प्रातः सुतोदंतं । श्रुत्वा नाजिरसूत्रयत् ॥ नत्सवं स्वानुमानेन । तदोत्पन्नविचारदृक् ॥ ४ए ॥ ऋषनश्चिह्नमरुस्थं । स्वप्नः प्राग्वृषन्नोऽप्यनूत् ॥ प्रनोवृषन्न इत्याख्यां । चक्रतुः पितरौ ततः॥ ५० ॥ शक्रन्यस्तामृतांगुष्ट-मुक्तबिंदूपमा विनोः॥ अनूवन दशना वक्व । कारणानुगुणासिताः॥ ५१ ॥ नीलमणिजाता । विनोधरका वभुः ॥ चरणांनोजसलीना । मधुपा श्व राविणः ॥ ५५ ॥ वाल्यत्वे पाल्यमानोऽय । सुरस्त्रीनिः स पंचन्निः ॥ प्राप वृहि समितिन्निः । सादात्संयमवत्प्रभुः ॥ ५३ ॥ वयसा सदृशीनूय । प्रनारसदृशा गुणैः॥ देवाश्चतुर्विधाः क्रीकां। चक्रुः शक्रनिदेशतः ॥ ५५ ॥ येन येन यदा स्वामी। रंतु- मैहत कौतुकात् ॥ त तत्तदाधाय । पुरतः स्फुरितं सुरैः ॥ ५५ ॥ वत्सरे स्वामिनः पूर्णे। जनकोत्संगसंगिनः ॥ सौधर्मेशेऽन्वयस्थित्यै । सेक्षुयष्टिः पुरोऽनवत् ॥ ५६ ॥ प्रभुतिसकल्पो । जग्राहक्षुलतां च तां ॥ इक्ष्वाकुसंझं कृत्वेति । वैशं लतुर्ययौ हरिः ॥ ५७ ॥ प्राप्य For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy