SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १०४ ॥ www.kobatirth.org Acharya Shn Kallassagarsuri Gyanmandir यामि करवाणि किं ॥ ६१ ॥ इत्युदीर्य विषयात्मा । धनुर्बाणान् बज सः ॥ विमृशंस्तेषु दुर्जन्म - कारिपापैकमूलतां ॥ ६२ ॥ उत्तीर्य तुरगात्तूर्णं - मुनेरन्यर्णमेत्य च ॥ प्रायश्चित्तमिव स्वस्यां-हसः कुर्वन्ननाम तं ॥ ६३ ॥ श्रादाय पालिना पादौ । श्वसतस्तस्य सन्मुनेः ॥ नत्रे स्वमौलौ मुकुटे | मुकुटं नृपतिर्व्यधात् ॥ ६४ ॥ मुक्तकंठमविश्रामं । निजं निंदन कुकर्म सः ॥ रुरोद रोदयन् पार्श्व-स्थायिनो मृगपक्षिणः ॥ ६५ ॥ हा हा दुरात्मना देव । मृगयाव्यसनस्पृशा ।। मयादोऽकारि दुःकर्म । ममादिश करोमि किं ॥६६॥ विमले स्वकुले नाथ । कलंकः कल्पितो मया || पुण्यसौधे महादीप्रे । ददे कज्जलकूर्चकः ॥ ६७ ॥ डुराचारो हतस्वतः । कुले चेत्तनयो जवेत् । तदा पूर्वजपुण्यौ । संलग्नो दावपावकः ॥ ६० ॥ कलंकिनो मे भगवन । तैरश्वनरका तिथेः ॥ जवतां जवदीयौ त चरणौ शरणाविमौ ॥ ६५ ॥ इत्युदीर्य मुनेः पादौ । क्रियासमनिहारतः ॥ ननाम वाष्पकलुष - लोचनः स स्वनिंदकः ॥ ॥ ७० ॥ कणादपि मुनिः सोऽय । स्मरनहींस्तदाईतां ॥ प्राणान् मुमोच तद्वाले-नाकष्टानिवकर्मणा ॥ ७१ ॥ पुनः पूत्कारमकरो । द्दीर्णहनधासिना || मुमूर्त तद्गुणश्रेणिं । नि For Private And Personal Use Only माटा० ॥ १०४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy