SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Sin Mahavir lain Aradhana Kende Acharya Sh Kalassagens Gyantande शधुंजय ॥ ए ॥ संपूज्य जगतामीश-मसीमोत्कंठया चिरं ॥ अतृप्तावपि तौ गतुं । ततः किंचिद- माहारा पीतुः ॥ ए ॥ विमानमविमानं ता-वारुह्य पथि दंपती ॥ यांतावपश्यतां सूर्यो-यानं धू॥॥ कप्स्थितं ॥ ६ ॥ तहीक्ष्य सा कुरंगाही । विलकीकृतनंदनं ॥ वनं पुष्पधनं चारु। व्याजहार हृदीश्वरं ॥ ए ॥ नाथ शत्रुजयादू. दूरे । पश्येदं काननं घनं ॥ दिवापि कुसुमैः सोडु-व्योमविनमधार्यदः ॥ ए ॥ ततः कुरुमुदंभ-कमलोत्करराजितं ॥ अवार्णोदनपी. यूष-पूर्णमन्यर्णमीशनः ॥ एU || चलध्वजपटप्रांत-वातवी जितनाकिनः ॥ प्रासादान विशदात् पश्य । सैकते तस्य चाईतां ॥ ५० ॥ * शत्रुजयगिरेः सीनि । वनलक्ष्मीरियं मम ॥ रामदयोः सुखं दत्ते । नाय त्वं चेत्यती दसि ॥१॥ वाक्प्सुधां वदनांनोजा-प्रियायाः श्रवराप्रियां ॥ निषीय विपिने तस्मिन् । वि.) मानं सोऽवतारयत् ॥ २॥ नवाच च कुरंगादि । सूर्योद्यानमिदं महत् ॥ दिव्या औषधयो | यत्र । सर्वकर्मणि कर्मगः ॥ ५ ॥ सूर्यावर्तालिधं कुं-मेतशेगार्निखंगनं ॥ अष्टादशापि कु* टानि । कार्यतेऽस्यांबुदिना ॥ ५॥ वदनिनि प्रत्नावं स । कुंकजं वन तथा ॥ रेमे तत्र For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy