SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय मादा ॥६॥ ॥१॥ यथा यथा बने वाति । वायुरायुरपायकृत् ॥ वृधि तथा तयाप्यस्य । प्राप रोगम- दोरगः ॥७शा अटादशापि कष्टानि । दृष्टानिलमहातितिः॥ तस्य देहं श्रियो गेहं । दषयामासुरुचकैः ॥ ३ ॥ बनावनिस्तस्य घना । नरकावनिसन्निन्ना ॥ नदीजलं नीतिमलं-कतुमासीत्सवारिज ॥ ४ ॥ तूर्यनादः कालवाद-समताममतामधात् ॥ तस्य स्रवसागंधनश्यत्परिजनस्य च ॥ ५ ॥ कालकूटोपमं लोज्यं । श्ववपुनिन्न पयः ॥ कर्परो फुःखपूरोऽपि । तस्यानूनत्र रोगिणः ॥ ७६ :। गेयं क्यिवाईयं । नृत्त वृत्तमहेरिव ॥ सुमानि यमनाराचा-स्तस्याजायंत ही तदा ॥ ७ ॥ न जने बिजने वापि । तेनापि न रतिः क्वचित्॥ नरकाधिकःखौघ-पूर्णितेन समं जनैः ॥ ७० ॥ दिनैः कतिपयैः प्राप्य । स वनं कुसुमोकरं ॥ अदापयनत्र वासान् । सैन्यं तदुःखदुःखितं || ए ॥ शुनाशुनं पूर्व कर्म । समुदेति यथा नृणां ॥ परोपदेशबंध्यापि । तथा बुद्धिः प्रवर्तते ॥ ७॥ कर्मणा प्रेर्यमाणोऽयं । जीवो भ्रमति सर्वतः ॥ कुलालचक्रकुलज-स्वनावसमन्नावनृत् ॥ १॥ अश्रोद्यदिउलापूर-प्लावितायां स नूपजः ॥ सावकाशप्रदेशेऽसौ । निश्यशेत सुखे ॥६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy