SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सदृष्टिद्वात्रिंशिका योगदृष्टिसंग्रह अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्योंदितम् ॥१०॥ अलौल्यमारोग्यमनिष्ठरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ॥ दोषव्यपाय: परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ॥ (स्कंदपुराणे) इति । इहाप्येतदकृत्रिमं गुणजातमित एवारभ्य विज्ञेयम् ॥७॥ अस्यामिति अस्यां कान्तायां । कायचेष्टाया अन्यपरत्वेऽपि । श्रुतधर्मे आगमे । मनोयोगा=नित्यं मनःसम्बन्धात् । आक्षेपकज्ञानात् नित्यप्रतिबन्धरूपचित्ताक्षेपकारिज्ञानात् । न भोगा=इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति । चेष्टाया:=प्रवृत्तेः शुद्धेः मनोनैर्मल्यात् । यथोदितं हरिभद्रसूरिभियोगदृष्टिसमुच्चये (श्लो. १६५) ॥१०॥ मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवजितः ॥११॥ धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् । नान्यमुत् स्थिरभावेन मीमांसा च हितोदया ॥८॥ धारणेति । कान्तायाम् उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा । अन्येषां प्रीतये भवति । तथा स्थिरभावेन नान्यमुत्= नान्यत्र हर्षः तदा तत्प्रतिभासाभावात् । हितोदया सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ॥८॥ मायाम्भ इति । मायाम्भस्तत्त्वतो मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः । ततो मायाम्भसो द्रुतं शीघ्रम् । तन्मध्येन मायाम्भोमध्येन प्रयात्येव, न न प्रयाति । यथेत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघातासमर्थत्वात् ॥११॥ भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१२॥ देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥९॥ देशेति । देशे नाभिचक्रनासाग्रादौ बन्धो विषयान्तरपरिहारेण स्थिरीकरणात्मा हि चित्तस्य धारणा । यदाह-"देशबन्धश्चित्तस्य धारणा" (पातं. ३-१) तत्र धारणायाम् । सुस्थितः मैत्र्यादिचित्तपरिक्रमवासितान्त:करणतया, स्वभ्यस्तयमनियमतया, जितासनत्वेन, परिहतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताभ्यासाविष्टतया च सम्यग्व्यवस्थितः । भूतानां जगल्लोकानां प्रियो भवति । तथा धर्मैकाग्रमना भवति ॥९॥ भोगानिति । भोगान इन्द्रियार्थसम्बन्धान् स्वरूपतः पश्यन् समारोपमन्तरेण । तथा तेनैव प्रकारेण । मायोदकोपमान् असारान् भुञ्जानोऽपि हि कर्माक्षिप्तान् असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ॥१२॥ भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥१३॥
SR No.009512
Book TitleYogadrushti Sangraha
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2003
Total Pages131
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy