SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४८ यस्मिन् देशे य आचार: पारंपर्यक्रमागतः । श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ मङ्गलवादसंग्रह सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च । मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् — तन्न । स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्य स्मृतिप्रणयनसंभवात् । यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति तत्र वक्ष्यामः । ।। इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ मङ्गलवादः ॥
SR No.009508
Book TitleMangalvada Sangraha
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2007
Total Pages91
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy